बालकाण्ड – Bālakāṇḍa (भाग - ८
;;; Part – 8)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
71 |
ददामि
परमप्रीतो वध्वौ ते मुनिपुङ्गव | सीतां
रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च || १|| द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः || २|| रामलक्ष्मणयो राजन्गोदानं कारयस्व ह || ३|| मघा
ह्यद्य महाबाहो तृतीये दिवसे प्रभो || ४|| राजा
च राघवौ पुत्रौ निशाम्य परिहर्षितः | उवास
परमप्रीतो जनकेन सुपूजितः || ६|| जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित् | यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह || ७|| |
7 |
377 |
|
Then on the next day morning, King Janaka proposed
his two daughters, viz., Seeta and Urmila, in marriage to Shri Rama and
Lakshmana respectively, for which Dasaratha consented. The star ruling today was Magha and when the star of the day was
Uttara Phalguni, the marriages were proposed to be performed. |
|||
|
72 |
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः | अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव | सदृशो
धर्मसम्बन्धः सदृशो रूपसम्पदा | वक्तव्यं न नरश्रेष्ठ श्रूयतां वचनं मम || ४|| भ्राता यवीयान्धर्मज्ञ एष राजा कुशध्वजः | भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः | पुत्रा दशरथस्येमे रूपयौवनशालिनः | उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् | विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा | सदृशं
कुलसम्बन्धं यदाज्ञापयथः स्वयम् | एकाह्ना राजपुत्रीणां चतसॄणां महामुने | उत्तरे दिवसे ब्रह्मन्फल्गुनीभ्यां मनीषिणः | एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः | परो
धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा | यथा
दशरथस्येयं तथायोध्या पुरी मम | तथा
ब्रुवति वैदेहे जनके रघुनन्दनः | युवामसङ्ख्येय गुणौ भ्रातरौ मिथिलेश्वरौ | स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् | तमापृष्ट्वा नरपतिं राजा दशरथस्तदा | स
गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः | गवां
शतसहस्राणि ब्राह्मणेभ्यो नराधिपः | सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः | वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः | स
सुतैः कृतगोदानैर्वृतश्च नृपतिस्तदा | |
24 |
401 |
|
Then sage Vishvamitra together with sage Vashishta proposed to king
Janaka, to give the daughters of his younger brother king Kushadhvaja, viz., Maandavi,
Shrutakiirti in marriage to King Dasaratha’s other sons, ie., Bharata and
Shatrughna, respectively. And, King
Janaka gladly consented to that proposal. Both King Janaka and King Dasaratha performed initiatory rituals
that were supposed to be done before the actual marriage takes place. |
|||
|
73 |
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् | पुत्रः केकयराजस्य साक्षाद्भरतमातुलः | केकयाधिपती राजा स्नेहात्कुशलमब्रवीत् | स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते | श्रुत्वा त्वहय्मयोध्यायां विवाहार्थं तावात्मजान् | त्वरयाभुपयातोऽहं द्रष्टुकामः स्वसुः सुतम् | दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् | ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् | वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि || ९|| राजा
रशरथो राजन्कृतकौतुकमङ्गलैः | दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि | इत्युक्तः परमोदारो वसिष्ठेन महात्मना | कः
स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्ष्यते | कृतकौतुकसर्वस्वा वेदिमूलमुपागताः | सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्हितः | तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा | अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् | लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया | तमेवमुक्त्वा जनको भरतं चाभ्यभाषत | शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः | सर्वे
भवन्तः संयाश्च सर्वे सुचरितव्रताः | जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन् | अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च | पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा | ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम् | ईदृशे
वर्तमाने तु तूर्योद्घुष्टनिनादिते | अथोपकार्यां जग्मुस्ते सदारा रघुनन्दनः | |
27 |
428 |
|
Before the marriage ceremony took place, Yudhaajit, the son of
Kekaya king and the brother of Kaikeyi, and the maternal uncle of Bharata, came
there with an intent to take Bharata with him, as his father and the king of
Kekaya was interested to see his sister Kaikeyi's son. On
the appointed day, the 4 marriages were performed, as per tradition. |
|||
|
74
77 |
अथ
रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः | विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् | गच्छन्तं तं तु राजानमन्वगच्छन्नराधिप:। अथ
राजा विदेहानां ददौ कन्याधनं बहु
|| ३|| कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च || ४|| ददौ
कन्या पिता तासां दासीदासमनुत्तमम् || ५|| ददौ
परमसंहृष्टः कन्याधनमनुत्तमम् || ६|| प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः || ७|| ऋषीन्सर्वान्पुरस्कृत्य जगाम सबलानुगः || ८|| चोदयामास तां सेनां जगामाशु ततः पुरीम् | पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् || ९|| राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः | कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा | ततः
सीतां महाभागामूर्मिलां च यशस्विनीम् | मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः | अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा | कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः | तेषामतियशा लोके रामः सत्यपराक्रमः | रामस्तु सीतया सार्धं विजहार बहूनृतून् | प्रिया तु सीता रामस्य दाराः पितृकृता इति | तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते | तस्य
भूयो विशेषेण मैथिली जनकात्मजा | कस्य
चित्त्वथ कालस्य राजा दशरथः सुतम् | अयं
केकयराजस्य पुत्रो वसति पुत्रक | श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः | आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् | गते
च भरते रामो लक्ष्मणश्च महाबलः | पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः | मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः | |
27 |
455 |
|
The next day, sage Vishvamitra with the permission of those
kings, Dasharatha and Janaka, and from both Rama and Lakshmana also, proceeded
towards Himalayas. King Dasharatha, alongwith his sons and their brides, priests,
ministers and his army, set forth for the city of Ayodhya. His queens,
Kausalya, Sumitra, and Kaikeyi and other wives were overjoyed after receiving
the four brides. Then after sometime king Dasharatha, permitted Bharata to go
along with his maternal uncle Yudhaajit. Bharata, along with Shatrughna went to Kekaya province. After
the departure of Bharata, then the Shri Rama along with Lakshmana started to assist
his father in discharging duties of the King. |
|||
इत्यार्षे श्री
रामायणे बालकाण्डे अष्टम: भाग:
No comments:
Post a Comment