युद्धकाण्ड - Yuddhakāṇḍa (भाग - १७
;;; Part – 17)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
60 |
स
प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः | मातङ्ग इव सिंहेन गरुडेनेव पन्नगः | ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् | स
काञ्चनमयं दिव्यमाश्रित्य परमासनम् | सर्वं
तत्खलु मे मोघं यत्तप्तं परमं तपः | इदं
तद्ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम् | देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः | एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ | स
चाप्रतिमगम्भीरो देवदानवदर्पहा | स
पराजितमात्मानं प्रहस्तं च निषूदितम् | द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् | नव
षट्सप्त चाष्टौ च मासान्स्वपिति राक्षसः | स
हि सङ्ख्ये महाबाहुः ककुदं सर्वरक्षसाम् | कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः | भविष्यति न मे शोकः कुम्भकर्णे विबोधिते | ईदृशे
व्यसने प्राप्ते यो न साह्याय कल्पते | जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् | गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः | कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् | तां
प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् | ते
तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् | ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् | भीमनासापुटं तं तु पातालविपुलाननम् | ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा | मृगाणां महिषाणां च वराहाणां च सञ्चयान् | ततः
शोणितकुम्भांश्च मद्यानि विविधानि च | लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् | धूपं
सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् | शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् | नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः | सशङ्खभेरीपटहप्रणादम् यदा
भृशं तैर्निनदैर्महात्मा तं
शैलशृङ्गैर्मुसलैर्गदाभिर् तस्य
निश्वासवातेन कुम्भकर्णस्य रक्षसः | ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः | नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् | यदा
चैनं न शेकुस्ते प्रतिबोधयितुं तदा | अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः | निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः | तेन
शब्देन महता लङ्का समभिपूरिता | ततः
सहस्रं भेरीणां युगपत्समहन्यत | एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत | महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः | अन्ये
भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् | अन्ये
च बलिनस्तस्य कूटमुद्गरपाणयः | रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः | वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् | स
पात्यमानैर्गिरिशृङ्गवृक्षैर् स
नागभोगाचलशृङ्गकल्पौ तस्य
जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् | विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः | रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ | तस्य
दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी | आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् | ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः | स
सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः | किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः | अथ
वा ध्रुवमन्येभ्यो भयं परमुपस्थितम् | अद्य
राक्षसराजस्य भयमुत्पाटयाम्यहम् | न
ह्यल्पकारणे सुप्तं बोधयिष्यति मां भृशम् | एवं
ब्रुवाणं संरब्धं कुम्भकर्णमरिन्दमम् | न
नो देवकृतं किं चिद्भयमस्ति कदा चन | वानरैः पर्वताकारैर्लङ्केयं परिवारिता | एकेन
वानरेणेयं पूर्वं दग्धा महापुरी | स्वयं
रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः | यन्न
देवैः कृतो राजा नापि दैत्यैर्न दानवैः | स
यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् | सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् | राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः | तत्तस्य वाक्यं ब्रुवतो निशम्य रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च | महोदरवचः श्रुत्वा राक्षसैः परिवारितः | तं
समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् | ततो
गत्वा दशग्रीवमासीनं परमासने | प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभ | रावणस्त्वब्रवीद्धृष्टो यथान्यायं च पूजितम् | तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः | द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः | कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् | प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः | ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया | पीत्वा घटसहस्रं स गमनायोपचक्रमे || ८२|| ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः | भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः | स
राजमार्गं वपुषा प्रकाशयन् के
चिच्छरण्यं शरणं स्म रामं तमद्रिशृङ्गप्रतिमं किरीटिनं |
87 |
1712 |
|
The humiliated Ravana
returns to Lanka and directs demons to go to the abode of Kumbhakarna, who is
in a deep slumber, to wake him up and request him to come to him. The
slumbering Kumbhakarna has been woken up by the demons after prolonged
struggle. Kumbhakarna, having a colossal body, sets out on the high way to
see Ravana and the vanaras get terrified to see the demon with a colossal body. |
|||
|
61 |
ततो
रामो महातेजा धनुरादाय वीर्यवान् | तं
दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् | सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् | विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं | कोऽसौ
पर्वतसङ्कशः किरीटी हरिलोचनः | पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते | आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः | स
पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा | येन
वैवस्वतो युद्धे वासवश्च पराजितः | एतेन
देवा युधि दानवाश् च शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् | प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः | एतेन
जातमात्रेण क्षुधार्तेन महात्मना | तेषु
सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः | स
कुम्भकर्णं कुपितो महेन्द्रो तस्य
नानद्यमानस्य कुम्भकर्णस्य धीमतः | ततः
कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः | कुम्भकर्णप्रहारार्तो विचचाल स वासवः | प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः | एवं
प्रजा यदि त्वेष भक्षयिष्यति नित्यशः | वासवस्य वचः श्रुत्वा सर्वलोकपितामहः | कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः | ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः | ततः
परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् | न
नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते | रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् | एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः | सोऽसौ
व्यसनमापन्नः कुम्भकर्णमबोधयत् | स
एष निर्गतो वीरः शिबिराद्भीमविक्रमः | कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः | उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् | विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् | गच्छ
सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके | शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् | राघवेण समादिष्टो नीलो हरिचमूपतिः | ततो
गवाक्षः शरभो हनुमानङ्गदो नलः | ततो
हरीणां तदनीकमुग्रं |
37 |
1749 |
|
Shri Rama sees Kumbhakarna with a colossal body and enquires Vibhishana as to who he is. Then, Vibhishana informs that he was born between Ravana and himself. He explains that Kumbhakarna was born with a great body and used to devour many living beings at a go. Angered and irritated by his behaviour, Indra complained to Brahma about Kumbhakarna. Brahma curses Kumbhakarna to be in a sleep mode continuously. At the request of Ravana, Brahma makes slight alteration to the curse, stating that Kumbhakarna would be keep sleeping for six months and then waking up for a day in a year. And, having starved for six months, Kumbhakarna would wander over the earth and eat the human race with his month wide open, like an augmented fire. Vibhishana states
that Ravana, humiliated and worried after his defeat at Shri Rama’s hands, might have
woken up Kumbhakarna for sending him to the battlefield. Shri Rama then
orders Nila, the commander-in-chief, to keep his entire army of vanaras ready,
apprehending a gruesome war with Kumbhakarna. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे सप्तदश: भाग:
No comments:
Post a Comment