युद्धकाण्ड - Yuddhakāṇḍa (भाग - १९
;;; Part – 19)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
67 |
ते
निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा | समुदीरितवीर्यास्ते समारोपितविक्रमाः | प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः | अथ
वृक्षान्महाकायाः सानूनि सुमहान्ति च | स
कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान् | शतानि
सप्त चाष्टौ च सहस्राणि च वानराः | षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च | हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् | तानि
पर्वतशृङ्गाणि शूलेन तु बिभेद ह | ततो
हरीणां तदनीकमुग्रं स
कुम्भकर्णं कुपितो जघान स
शूलमाविध्य तडित्प्रकाशं स
शूलनिर्भिन्न महाभुजान्तरः ततो
विनेदुः सहसा प्रहृष्टा नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते | मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत | ऋषभः
शरभो नीलो गवाक्षो गन्धमादनः | शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः | स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे | कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः | मुष्टिना शरभं हत्वा जानुना नीलमाहवे | दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः | तेषु
वानरमुख्येषु पतितेषु महात्मसु | तं
शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः | तं
नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा | स
वानरसहस्रैस्तैराचितः पर्वतोपमः | बाहुभ्यां वानरान्सर्वान्प्रगृह्य स महाबलः | प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे | भक्षयन्भृशसङ्क्रुद्धो हरीन्पर्वतसंनिभः | मांसशोणितसङ्क्लेदां भूमिं कुर्वन्स राक्षसः | वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः | यथा
शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः | ततस्ते वध्यमानास्तु हतयूथा विनायकाः | अनेकशो वध्यमानाः कुम्भकर्णेन वानराः | तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् | स
पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः | तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् | कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् | पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् | त्यज
तद्वानरानीकं प्राकृतैः किं करिष्यसि | तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् | प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः | स
कुम्भकर्णस्य वचो निशम्य तच्छैलशृङ्गं सहसा विकीर्णं स
शैलशृङ्गाभिहतश् चुकोप तत्कुम्भकर्णस्य भुजप्रविद्धं कृतं
भारसहस्रस्य शूलं कालायसं महत् | स
तत्तदा भग्नमवेक्ष्य शूलं स
शैलशृङ्गाभिहतो विसंज्ञः तमभ्युपेत्याद्भुतघोरवीर्यं स
तं महामेघनिकाशरूपम् ततः
समुत्पाट्य जगाम वीरः ततस्तमादाय तदा स मेने विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः | हनूमांश्चिन्तयामास मतिमान्मारुतात्मजः | यद्वै
न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा | मया
हते संयति कुम्भकर्णे अथ
वा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः | मन्ये
न तावदात्मानं बुध्यते वानराधिपः | अयं
मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे | मया
तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः | तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः | इत्येवं चिन्तयित्वा तु हनूमान्मारुतात्मजः | स
कुम्भकर्णोऽथ विवेश लङ्कां ततः
स संज्ञामुपलभ्य कृच्छ्राद् एवं
गृहीतेन कथं नु नाम ततः
कराग्रैः सहसा समेत्य स
कुम्भकर्णौ हृतकर्णनासो स
भूतले भीमबलाभिपिष्टः कर्णनासा विहीनस्य कुम्भकर्णो महाबलः | ततः
स पुर्याः सहसा महात्मा बुभुक्षितः शोणितमांसगृध्नुः एकं
द्वौ त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः | सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः | तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः | स
कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् | अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः | अथ
दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् | तस्य
रामेण विद्धस्य सहसाभिप्रधावतः | तस्योरसि निमग्नाश्च शरा बर्हिणवाससः | स
निरायुधमात्मानं यदा मेने महाबलः | स
बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः | स
तीव्रेण च कोपेन रुधिरेण च मूर्छितः | तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत् | नैवायं वानरान्राजन्न विजानाति राक्षसान् | साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः | अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः | तस्य
तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः | कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः | तान्दृष्ट्वा निर्धूतान्रामो रुष्टोऽयमिति राक्षसः | स
चापमादाय भुजङ्गकल्पं स
वानरगणैस्तैस्तु वृतः परमदुर्जयः | तं
दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं | स
तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः | यैः
सायकैः सालवरा निकृत्ता स
वारिधारा इव सायकांस्तान् ततस्तु रक्षः क्षतजानुलिप्तं वायव्यमादाय ततो वरास्त्रं स
तस्य बाहुर्गिरिशृङ्गकल्पः ते
वानरा भग्नहतावशेषाः स
कुम्भकर्णोऽस्त्रनिकृत्तबाहुर् तं
तस्य बाहुं सह सालवृक्षं स
कुम्भकर्णस्य भुजो निकृत्तः तं
छिन्नबाहुं समवेक्ष्य रामः निकृत्तबाहुर्विनिकृत्तपादो अपूरयत्तस्य मुखं शिताग्रै अथाददे सूर्यमरीचिकल्पं तं
वज्रजाम्बूनदचारुपुङ्खं स
सायको राघवबाहुचोदितो स
तन्महापर्वतकूटसंनिभं तद्रामबाणाभिहतं पपात तच्चातिकायं हिमवत्प्रकाशं तस्मिर्हते ब्राह्मणदेवशत्रौ प्रहर्षमीयुर्बहवस्तु वानराः स
कुम्भकर्णं सुरसैन्यमर्दनं |
115 |
1972 |
|
Dvivida, a leader of the vanaras throws a mountain towards Kumbhakarna, but it falls on horses, elephants and chariots of the enemy. Shri Hanuma attacks Kumbhakarna with a large mountain-peak and injures him severely. Angered, Kumbhakarna strikes on Shri Hanuman's chest with his spike, due to which Shri Hanuman fell unconscious. Then, Kumbhakarna strikes other vanara-chiefs, who attack him, with his spike. Thousands of vanaras then ascend Kumbhakarna's body and bites him with their nails, fists, teeth and arms. Annoyed, Kumbhakarna destroys all those vanaras with his spike. When Kumbhakarna throws
his spike on Sugreeva, Shri Hanuman intervenes and holds that spike and
breaks into two halves. Then, Kumbhakarna attacks Sugreeva with a mountain-crust
that make him unconscious. Kumbhakarna
takes him away on his shoulders to Lanka, thinking that when the king was
captured, Vanaras would lose hope and go back. Though Shri Hanuman
thinks of releasing his king, but chooses to remain silent for some time, as
Sugreeva’s ego may get hurt, if released by him. Meanwhile, Sugreeva regains consciousness, he tears off the ears and nose of Kumbhakarna with his sharp nails and teeth and bounces into the air and gets reaches back to Shri Rama. Kumbhakarna thereafter takes his mace and begins to attack the vanaras and bears. Then, Lakshmana comes
to attack Kumbhakarna with his arrows. However, Kumbhakarna neglects his
attack and rushes towards Shri Rama to fight with him. Initially, Shri Rama attacks
him with the arrows that were used against demons in Janasthana, but in vain.
Then, Shri Rama discharges Vayavya astra, which severed one arm of
Kumbhakarna. When Kumbhakarna uprooted tree with his remaining arm and rushed
towards Shri Rama, he discharged Aindrastra, which chopped off the second arm
of Kumbhakarna. Then, Shri Rama then severed the feet of Kumbhakarna with two
powerful arrows and finally severed his head with Aindrastra. Kumbhakarna’s head
fell into Lanka and his body fell into the ocean. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे एकोनविंश: भाग:
No comments:
Post a Comment