अरण्यकाण्ड - Araṇyakāṇḍa (भाग - १५
;;; Part – 15)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
61 |
दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः | अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः | क्व
नु लक्ष्मण वैदेही कं वा देशमितो गता | वृष्केणावार्य यदि मां सीते हसितुमिच्छसि | यैः
सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः | मृतं
शोकेन महता सीताहरणजेन माम् | कथं
प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः | कामवृत्तमनार्यं मां मृषावादिनमेव च | विवशं
शोकसन्तप्तं दीनं भग्नमनोरथम् | क्व
गच्छसि वरारोहे मामुत्सृज्य सुमध्यमे | इतीव
विलपन्रामः सीतादर्शनलालसः | अनासादयमानं तं सीतां दशरथात्मजम् | मा
विषादं महाबाहो कुरु यत्नं मया सह | प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली | सरितं
वापि सम्प्राप्ता मीनवञ्जुरसेविताम् | तस्या
ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे | एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः | निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ | निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः | नेह
पश्यामि सौमित्रे वैदेहीं पर्वते शुभे | विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसं | यथा
विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् | उवाच
दीनया वाचा दुःखाभिहतचेतनः | गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः | एवं
स विलपन्रामः सीताहरणकर्शितः | स
विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः | बहुशः
स तु निःश्वस्य रामो राजीवलोचनः | तं
सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः | अनादृत्य तु तद्वाक्यं लक्ष्मणौष्ठपुटच्युतम् | |
29 |
1363 |
|
Shri Rama laments for
Seetha and becomes despondent, but at the advice of Lakshmana both of them
start a search for Seetha, presuming that she might be available in the
proximity. |
|||
|
64 |
स
दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् | एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि | तां
लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् | कं
नु सा देशमापन्ना वैदेही क्लेशनाशिनी | लक्ष्मणस्य वचः श्रुत्वा दीनः सन्ताप मोहितः | स
तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् || ६|| भूतानि राक्षसेन्द्रेण वधार्हेण हृताम् अपि | ततः
प्रचोदिता भूतैः शंसास्मै तां प्रियाम् इति | रावणस्य च तद्रूपं कर्माणि च दुरात्मनः | निराशस्तु तया नद्या सीताया दर्शने कृतः | किं
नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः | या
मे राज्यविहीनस्य वने वन्येन जीवतः | ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः | गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् | एवं
सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ | तां
पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले | अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण | एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् | तां
हेमवर्णां हेमाभां सीतां दर्शय पर्वत | मम
बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि | इमां
वा सरितं चाद्य शोषयिष्यामि लक्ष्मण | एवं
स रुषितो रामो दिधक्षन्निव चक्षुषा | स
समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च | पश्य
लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः | तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः | मन्ये
लक्ष्मण वैदेही राक्षसैः कामरूपिभिः | तस्य
निमित्तं वैदेह्या द्वयोर्विवदमानयोः | मुक्तामणिचितं चेदं तपनीयविभूषितम् | तरुणादित्यसङ्काशं वैदूर्यगुलिकाचितम् | छत्रं
शतशलाकं च दिव्यमाल्योपशोभितम् | काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः | दीप्तपावकसङ्काशो द्युतिमान्समरध्वजः | रथाक्षमात्रा विशिखास्तपनीयविभूषणाः | वैरं
शतगुणं पश्य ममेदं जीवितान्तकम् | हृता
मृता वा सीता हि भक्षिता वा तपस्विनी | भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण | कर्तारमपि लोकानां शूरं करुणवेदिनम् | मृदुं
लोकहिते युक्तं दान्तं करुणवेदिनम् | मां
प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण | नैव
यक्षा न गन्धर्वा न पिशाचा न राक्षसाः | ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण | संनिरुद्धग्रहगणमावारितनिशाकरम् | विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् | न
तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः | नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण | अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् | आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः | मम
रोषप्रयुक्तानां सायकानां बलं सुराः | नैव
देवा न दैतेया न पिशाचा न राक्षसाः | देवदानवयक्षाणां लोका ये रक्षसाम् अपि | यथा
जरा यथा मृत्युर्यथाकालो यथाविधिः | पुरेव
मे चारुदतीमनिन्दितां |
52 |
1415 |
|
Shri Rama finds flowers
worn by Seetha and her footprints, followed by heavy footprints of some big
male demon. On detailed probing, they found some ruins of a combat between
two warriors. Concluding that Seetha is definitely abducted by a massive
demon, Shri Rama wants to annihilate the universe, even by waging a war with
gods. |
|||
|
65 |
तप्यमानं तथा रामं सीताहरणकर्शितम् | वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः | अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं स लक्ष्मणः | पुरा
भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः | चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा | न
तु जानामि कस्यायं भग्नः साङ्ग्रामिको रथः | खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः | एकस्य
तु विमर्दोऽयं न द्वयोर्वदतां वर | नैकस्य तु कृते लोकान्विनाशयितुमर्हसि | सदा
त्वं सर्वभूतानां शरण्यः परमा गतिः | सरितः
सागराः शैला देवगन्धर्वदानवाः | येन
राजन्हृता सीता तमन्वेषितुमर्हसि | समुद्रं च विचेष्यामः पर्वतांश्च वनानि च | देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः | न
चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः | शीलेन
साम्ना विनयेन सीतां |
16 |
1431 |
|
Lakshmana pacifies Shri
Rama with a sound argument stating that, due to the wrong committed by a
single demon, the entire world cannot be annihilated. A humanly search is to
be conducted first to find who actually abducted Seetha. If she is still
cannot be found even after a thorough search, then that which is appropriate
to the situation prevailing then can be implemented. |
|||
इत्यार्षे श्री
रामायणे अरण्यकाण्डे पञ्चदश: भाग:
No comments:
Post a Comment