अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ४ ;;; Part – 4)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
13 |
राम
प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण | अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः | एषा
हि सुकुमारी च दुःखैश्च न विमानिता | यथैषा
रमते राम इह सीता तथा कुरु | एषा
हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन | शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा | इयं
तु भवतो भार्या दोषैरेतैर्विवर्जिताः | अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह | एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः | धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः | किं
तु व्यादिश मे देशं सोदकं बहुकाननम् | ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् | इतो
द्वियोजने तात बहुमूलफलोदकः | तत्र
गत्वाश्रमपदं कृत्वा सौमित्रिणा सह | विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ | हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया | अतश्च
त्वामहं ब्रूमि गच्छ पञ्चवटीम् इति | स
देशः श्लाघनीयश्च नातिदूरे च राघव | प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः | भवानपि सदारश्च शक्तश्च परिरक्षणे | एतदालक्ष्यते वीर मधुकानां महद्वनम् | ततः
स्थलमुपारुह्य पर्वतस्याविदूरतः | अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह | तौ
तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ | गृहीतचापौ तु नराधिपात्मजौ |
25 |
316 |
|
Shri Rama requests Sage
Agastya to indicate a place in the forest to make a residence during the remaining
days of exile. Sage Agastya suggests Shri Rama to proceed to Panchavati,
where Seetha would be delightful of its surroundings. |
|||
|
14 |
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः | तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ
| स तौ मधुरया वाचा सौम्यया प्रीणयन्निव | स तं पितृसखं बुद्ध्वा पूजयामास राघवः | रामस्य वचनं श्रुत्वा कुलमात्मानमेव च | पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् | कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् | स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः | दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव | प्रजापतेस्तु दक्षस्य बभूवुरिति नः श्रुतम्
| कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः | ताम्रां क्रोधवशां चैव मनुं चाप्यनलाम् अपि
| पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान्
| कालका च महाबाहो शेषास्त्वमनसोऽभवन् | आदित्या वसवो रुद्रा अश्विनौ च परन्तप | तेषामियं वसुमती पुरासीत्सवनार्णवा | नरकं कालकं चैव कालकापि व्यजायत | ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः
| द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च || १८|| तस्माज्जातोऽहमरुणात्सम्पातिश्च ममाग्रजः | सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि | जटायुषं तु प्रतिपूज्य राघवो स तत्र सीतां परिदाय मैथिलीं |
22 |
338 |
|
Shri Rama and the other two on their
way to Panchavati come in contact with Jatayu, the mighty eagle and a friend
of King Dasaratha and assures help Shri Rama in exile. |
|||
|
15 |
ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् | आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा | सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि
| रमते यत्र वैदेही त्वमहं चैव लक्ष्मण | वनरामण्यकं यत्र जलरामण्यकं तथा | एवमुक्तस्तु रामेण लक्मणः संयताञ्जलिः | परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते |
सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः
| स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि | अयं देशः समः श्रीमान्पुष्पितैर्तरुभिर्वृतः
| इयमादित्यसङ्काशैः पद्मैः सुरभिगन्धिभिः | यथाख्यातमगस्त्येन मुनिना भावितात्मना | हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता | मयूरनादिता रम्याः प्रांशवो बहुकन्दराः | सौवर्णे राजतैस्ताम्रैर्देशे देशे च धातुभिः
| सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः |
चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि | चन्दनैः स्यन्दनैर्नीपैः पनसैर्लकुचैरपि | इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् | एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा | पर्णशालां सुविपुलां तत्र सङ्घातमृत्तिकाम्
| स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा
| ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि |
स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया |
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा
| प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो
| भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण | एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः
| कं चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च
| |
29 |
367 |
|
Shri Rama entrusts to
Lakshmana the construction work of a straw-cottage in Panchavati, nearby
river Godavari. Lakshmana constructs a cosy cottage and they enter it after
performing the Vaastu puja/the ritual of house-entering ceremony. |
|||
इत्यार्षे श्री
रामायणे अरण्यकाण्डे चतुर्थ: भाग:
No comments:
Post a Comment