अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १० ;;; Part – 10)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
34 |
स
रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः | आलोक्य तु महाप्राज्ञः परमाकुल चेतसं | अयं
स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः | स
त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः | गमिष्यति महारण्यं तं पश्य जगतीपते | स
सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः | सुमन्त्रानय मे दारान्ये के चिदिह मामकाः | सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् | एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया | अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः | आगतेषु च दारेषु समवेक्ष्य महीपतिः | स
सूतो राममादाय लक्ष्मणं मैथिलीं तदा | स
राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् | सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः | तं
रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः | स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि | तं
परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ | अथ
रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् | आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः | लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् | अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद | प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः | अहं
राघव कैकेय्या वरदानेन मोहितः | एवमुक्तो नृपतिना रामो धर्मभृतां वरः | भवान्वर्षसहस्राय पृथिव्या नृपते पतिः | श्रेयसे वृद्धये तात पुनरागमनाय च | अद्य
त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा | अथ
रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् | प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति | इयं
सराष्ट्रा सजना धनधान्यसमाकुला | अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः | नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् | पुरं
च राष्ट्रं च मही च केवला मया
निसृष्टां भरतो महीमिमां न
मे तथा पार्थिव धीयते मनो तदद्य
नैवानघ राज्यमव्ययं फलानि
मूलानि च भक्षयन्वने |
37 |
810 |
|
When Sumantra announced
the arrival of Shri Rama, King Dasaratha orders all his wives to be present
there. And, his 350 wives alongwith
Kausalya arrived there. Thereafter, while trying to embrace Shri Rama, Dasaratha faints. After regaining consciousness, Shri Rama consoles him. He also stated that Lakshmana and Sita are following him to the Forest. Though Dasaratha requests him to stay for 1 more day, Shri Rama was adamant on moving to the Forest on that day itself, as per the word given to Kaikeyi. |
|||
|
36 |
ततः
सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया | सूत
रत्नसुसम्पूर्णा चतुर्विधबला चमूः | रूपाजीवा च शालिन्यो वणिजश्च महाधनाः | ये
चैनमुपजीवन्ति रमते यैश्च वीर्यतः | निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु | धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः | यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः | भरतश्च महाबाहुरयोध्यां पालयिष्यति | एवं
ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् | सा
विषण्णा च सन्त्रस्ता कैकेयी वाक्यमब्रवीत् | कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् | कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् | एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् || १३|| व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत | असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् | तं
दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन् | तानुवाच ततो राजा किंनिमित्तमिदं भयम् | क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः | स
तासां वचनं श्रुत्वा प्रकृतीनां नराधिप | इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः | श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः | अनुव्रजिष्याम्यहमद्य रामं |
22 |
832 |
|
When King Dasaratha
tried to send many servants, all material required for luxurious life to Shri
Rama in the Forest, Kaikeyi objects to it.
Even Shri Rama did not accept to that proposal. |
|||
|
37 |
महामात्रवचः श्रुत्वा रामो दशरथं तदा | त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः | यो
हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः | तथा
मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते | खनित्रपिटके चोभे ममानयत गच्छतः | अथ
चीराणि कैकेयी स्वयमाहृत्य राघवम् | स
चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते | लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे | अथात्मपरिधानार्थं सीता कौशेयवासिनी | सा
व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः | कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना | तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः | तस्यां चीरं वसानायां नाथवत्यामनाथवत् | स
निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् | ननु
पर्याप्तमेतत्ते पापे रामविवासनम् | एवं
ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम् | इयं
धार्मिक कौसल्या मम माता यशस्विनी | मया
विहीनां वरद प्रपन्नां शोकसागरम् | इमां
महेन्द्रोपमजातगर्भिणीं |
19 |
851 |
|
Jute-cloths that are
befitting to sages and saints are brought in for the three at the behest of
Kaikeyi. Shri Rama and Lakshmana accept and wear them. However, Seetha could
not wear it, as she does not know how to wear it. Shri Rama himself shows as to how to wear
them. |
|||
|
39 |
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् | नैनं
दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् | स
मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः | मन्ये
खलु मया पूर्वं विवत्सा बहवः कृताः | न
त्वेवानागते काले देहाच्च्यवति जीवितम् | योऽहं
पावकसङ्काशं पश्यामि पुरतः स्थितम् | एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः | एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह | संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः | औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः | एवं
मन्ये गुणवतां गुणानां फलमुच्यते | राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः | तं
रथं राजपुत्राय सूतः कनकभूषितम् | राजा
सत्वरमाहूय व्यापृतं वित्तसञ्चये | वासांसि च महार्हाणि भूषणानि वराणि च | नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः | सा
सुजाता सुजातानि वैदेही प्रस्थिता वनम् | व्यराजयत वैदेही वेश्म तत्सुविभूषिता | तां
भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् | असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः | स
त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम | विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् | करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् | न
मामसज्जनेनार्या समानयितुमर्हति | नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः | मितं
ददाति हि पिता मितं माता मितं सुतः | साहमेवङ्गता श्रेष्ठा श्रुतधर्मपरावरा | सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् | तां
प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् | अम्ब
मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम | सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च च | एतावदभिनीतार्थमुक्त्वा स जननीं वचः | ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः | संवासात्परुषं किं चिदज्ञानाद्वापि यत्कृतम् | जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः | |
35 |
886 |
|
As the ascetic life is only
for Shri Rama, King Dasaratha orders beautiful clothes, ornaments may be
given to Sita and the same were arranged. Then, the king orders a chariot to be fetched, which can drop Shri Rama, Sita and Lakshmana at the borders of the kingdom. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे दशम: भाग:
No comments:
Post a Comment