अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ९ ;;; Part – 9)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
30 |
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा | सा
तमुत्तमसंविग्ना सीता विपुलवक्षसं | किं
त्वामन्यत वैदेहः पिता मे मिथिलाधिपः | अनृतं
बललोकोऽयमज्ञानाद्यद्धि वक्ष्यति | किं
हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते | द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् | न
त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ | स्वयं
तु भार्यां कौमारीं चिरमध्युषितां सतीम् | स
मामनादाय वनं न त्वं प्रस्थातुमर्हसि | न
च मे भविता तत्र कश्चित्पथि परिश्रमः | कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः | महावात समुद्धूतं यन्मामवकरिष्यति | शाद्वलेषु यदासिष्ये वनान्ते वनगोरचा | पत्रं
मूलं फलं यत्त्वमल्पं वा यदि वा बहु | न
मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः | न
च तत्र गतः किं चिद्द्रष्टुमर्हसि विप्रियम् | यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना | अथ
मामेवमव्यग्रां वनं नैव नयिष्यसि | पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् | इदं
हि सहितुं शोकं मुहूर्तमपि नोत्सहे | इति
सा शोकसन्तप्ता विलप्य करुणं बहु | सा
विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना | तस्याः स्फटिकसङ्काशं वारि सन्तापसम्भवम् | तां
परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् | न
देवि तव दुःखेन स्वर्गमप्यभिरोचये | तव
सर्वमभिप्रायमविज्ञाय शुभानने | यत्सृष्टासि मया सार्धं वनवासाय मैथिलि | धर्मस्तु गजनासोरु सद्भिराचरितः पुरा | एष
धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता | स
मां पिता यथा शास्ति सत्यधर्मपथे स्थितः | ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश् च भोजनम् | अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः | ततः
प्रहृष्टा परिपूर्णमानसा
यदि
गन्तुं कृताबुद्धिर्वनं मृगगजायुतम्। |
36 |
708 |
|
Sita insisted on following him in the Forest and stated that ;she
would be satisfied with whatever available in the forest. Shri Rama agrees to take along with him
into the forest. |
|||
|
31 |
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः | मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् | अभिवर्षति कामैर्यः पर्जन्यः पृथिवीम् इव | सा
हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता | एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा | तवैव
तेजसा वीर भरतः पूजयिष्यति | कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् | धनुरादाय सशरं खनित्रपिटकाधरः | आहरिष्यामि ते नित्यं मूलानि च फलानि च | भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते | रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् | ये
च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् | अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ | सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि | स
सुहृज्जनमामन्त्र्य वनवासाय निश्चितः | तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् | तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् | अहं
प्रदातुमिच्छामि यदिदं मामकं धनम् | वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः | वसिष्ठपुत्रं तु सुयज्ञमार्यं |
20 |
728 |
|
After Sita, Lakshmana
also pleaded with Shri Rama to allow him to accompany him to the forest, as
would serve him there also. Shri Rama
agrees with him and orders him to bring two heavenly bows, which are dreadful
to look at, divine impenetrable pieces of armour, quivers containing an
inexhaustible stock of arms, two swords decked with gold and with spotless
lustre like that of a sun – kept in the ashrama of Sage Vasishtha, for
carrying into the forest. |
|||
|
32 |
ततः
शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् | तं
विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् | ततः
सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह | तमागतं वेदविदं प्राञ्जलिः सीतया सह | जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः | अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् | हारं
च हेमसूत्रं च भार्यायै सौम्य हारय | पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् | नागः
शत्रुं जयो नाम मातुलो यं ददौ मम | इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् | अथ
भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः | अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ | कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति | तस्य
यानं च दासीश्च सौमित्रे सम्प्रदापय | सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः | शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा | ततः
स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् | अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः | लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम | इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् | ततः
स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः | |
21 |
749 |
|
Shri Rama bestows
parting gifts to Vedic scholars and their wives, young scholars, servants,
and others. |
|||
|
33 |
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु | ततो
गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे | ततः
प्रासादहर्म्याणि विमानशिखराणि च | न
हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः | पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः | यं
यान्तमनुयाति स्म चतुरङ्गबलं महत् | ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः | या
न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि | अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् | अद्य
नूनं दशरथः सत्त्वमाविश्य भाषते | निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम् | आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः | तस्मात्तस्योपघातेन प्रजाः परमपीडिताः | पीडया
पीडितं सर्वं जगदस्य जगत्पतेः | ते
लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः | उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च | समुद्धृतनिधानानि परिध्वस्ताजिराणि च | रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः | वनं
नगरमेवास्तु येन गच्छति राघवः | बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः | इत्येवं विविधा वाचो नानाजनसमीरिताः | प्रतीक्षमाणोऽभिजनं तदार्तम् तत्पूर्वमैक्ष्वाकसुतो महात्मा पितुर्निदेशेन तु धर्मवत्सलो |
24 |
773 |
|
Shri Rama, Seeta and
Lakshmana went to see their father. The people of Ayodhya wept for the
predicament of Shri Rama. After reaching King Dasaratha’s palace, Shri Rama told Sumantra to inform his arrival to the king." |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे नवम: भाग:
No comments:
Post a Comment