अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ११ ;;; Part – 11)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this Kanda |
|
40
41 |
अथ
रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः | तं
चापि समनुज्ञाप्य धर्मज्ञः सीतया सह | अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् | तं
वन्दमानं रुदती माता सौमित्रिमब्रवीत् | सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने | व्यसनी वा समृद्धो वा गतिरेष तवानघ | इदं
हि वृत्तमुचितं कुलस्यास्य सनातनम् | रामं
दशरथं विद्धि मां विद्धि जनकात्मजाम् | ततः
सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् | रथमारोह भद्रं ते राजपुत्र महायशः | चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया | तं
रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा | तथैवायुधजातानि भ्रातृभ्यां कवचानि च | सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत् | प्रयाते तु महारण्यं चिररात्राय राघवे | तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपित द्विपम् | ततः
सबालवृद्धा सा पुरी परमपीडिता | पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः | संयच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः | आयसं
हृदयं नूनं राममातुरसंशयम् | कृतकृत्या हि वैदेही छायेवानुगता पतिम् | अहो
लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् | महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् | अथ
राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः | शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः | पिता
च राजा काकुत्स्थः श्रीमान्सन्नस्तदा बभौ | ततो
हलहलाशब्दो जज्ञे रामस्य पृष्ठतः | हा
रामेति जनाः के चिद्राममातेति चापरे | अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसं | पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ | न
हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः | तथा
रुदन्तीं कौसल्यां रथं तमनुधावतीम् | तिष्ठेति राजा चुक्रोष याहि याहीति राघवः | नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि | रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् | न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् | यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् | तेषां
वचः सर्वगुणोपपन्नं नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः अकस्मान्नागरस्सर्वो जनो दैन्यमुपागमत्। शोकपर्यायसन्तप्त स्सततं दीर्घमुच्छवसन्। |
41 |
927 |
|
The departure of Rama from Ayodhya for his exile is depicted.
When they are charioted through the streets of Ayodhya, the citizenry wails
and weeps for Shri Rama's disposition. In his unsurpassable affection towards
Shri Rama, King Dasharatha and Kausalya follow the chariot like a commoner,
but fail to go further and fall down. Some of the people were not able to restrain their tears that
come and followed Shri Rama. The
sacred fire in agnihotra sacrifices was not invoked, householders did not
cook their food the people did not attend to their daily chores. And the Sun
set. All of a sudden, the people of the city became miserable. |
|||
|
42 |
यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत | यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् | न
पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः | तस्य
दक्षिणमन्वगात्कौसल्या बाहुमङ्गना | तां
नयेन च सम्पन्नो धर्मेण निवयेन च | कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी | ये
च त्वामुपजीवन्ति नाहं तेषां न ते मम | अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् | भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् | अथ
रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् | हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिना | निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु | विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् | वाहनानां च मुख्यानां वहतां तं ममात्मजम् | स
नूनं क्व चिदेवाद्य वृक्षमूलमुपाश्रितः | उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः | द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः | सकामा
भव कैकेयि विधवा राज्यमावस | इत्येवं विलपन्राजा जनौघेनाभिसंवृतः | शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् | तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् | महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् | कौसल्याया गृहं शीघ्रं राम मातुर्नयन्तु माम् | ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम् | तच्च
दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् | सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः | न
त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश | तं
राममेवानुविचिन्तयन्तं |
28 |
955 |
|
When Dasaratha fell down, Kausalya his wife
took her place on his right side to lift him up and Kaikeyi took her place on
his left side. The king seeing Kaikeyi beside him, said to her as follows: "Oh, wicked Kaikeyi! Do not touch my limbs. I do not
wish to see you. You are no longer my wife nor a relative. I am not of those
who are dependent on you nor are they anything to me. I discord you, by whom
righteousness has been discarded and who are solely interested in
avariciousness. All that contract which I entered into by taking your hand
and circumambulating the sacred fire, I now renounce in this world and the
next. If
Bharata feels cheerful for having got this kingdom which is imperishable, let
the obsequial rites performed to me after my death do not reach me." Meanwhile Kausalya the queen overwhelmed
with grief, lifted up the king who was covered with dust and returned to her
house. |
|||
|
43 |
ततः
समीक्ष्य शयने सन्नं शोकेन पार्थिवम् | राघवो
नरशार्दूल विषमुप्त्वा द्विजिह्ववत् | विवास्य रामं सुभगा लब्धकामा समाहिता | अथ
स्म नगरे रामश्चरन्भैक्षं गृहे वसेत् | पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः | गजराजगतिर्वीरो महाबाहुर्धनुर्धरः | वने
त्वदृष्टदुःखानां कैकेय्यानुमते त्वया | ते
रत्नहीनास्तरुणाः फलकाले विवासिताः | अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः | श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति | कदा
प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ | कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति | कदा
प्राणिसहस्राणि राजमार्गे ममात्मजौ | कदा
सुमनसः कन्या द्विजातीनां फलानि च | कदा
परिणतो बुद्ध्या वयसा चामरप्रभः | निःसंशयं मया मन्ये पुरा वीर कदर्यया | साहं
गौरिव सिंहेन विवत्सा वत्सला कृता | न
हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् | न
हि मे जीविते किं चित्सामर्थमिह कल्प्यते | अयं
हि मां दीपयते समुत्थितस् |
20 |
975 |
|
Lamenting Kausalya
accuses King Dasaratha for forcibly handing over the rights over the Kingdom
to Bharata, and banishing Shri Rama,
Lakshmana and Sita to the Forest. |
|||
|
44 |
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् | तवार्ये सद्गुणैर्युक्तः पुत्रः स पुरुषोत्तमः | यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः | शिष्टैराचरिते सम्यक्षश्वत्प्रेत्य फलोदये | वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन्सदानघः | अरण्यवासे यद्दुःखं जानती वै सुखोचिता | कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः | व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् | शिवः
सर्वेषु कालेषु काननेभ्यो विनिःसृतः | शयानमनघं रात्रौ पितेवाभिपरिष्वजन् | पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः | अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् | पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः | निशम्य तल्लक्ष्मणमातृवाक्यं |
14 |
991 |
|
Sumitra, the mother of Lakshmana and Shatrigna consoled wailing Kausalya stating that no harm can touch Shri Rama, and that he would come back safely after completing 14 years of exilement. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे एकादश: भाग:
No comments:
Post a Comment