अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १२ ;;; Part – 12)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
45 |
अनुरक्ता महात्मानं रामं सत्यपरक्रमम् | निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजिनि | अयोध्यानिलयानां हि पुरुषाणां महायशाः | स
याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा | अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव | या
प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् | स
हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः | ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः | स
हि राजगुणैर्युक्तो युवराजः समीक्षितः | न
च तप्येद्यथा चासौ वनवासं गते मयि | यथा
यथा दाशरथिर्धर्ममेवास्थितोऽभवत् | बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह | एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान् | पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः | गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः | ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति | न
पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः | याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः | बहूनां वितता यज्ञा द्विजानां य इहागताः | भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च | अनुगन्तुमशक्तास्त्वां मूलैरुद्धृतवेगिभिः | निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः | एवं
विक्रोशतां तेषां द्विजातीनां निवर्तने | ततः
सुमन्त्रोऽपि रथाद्विमुच्य | |
24 |
1015 |
|
The people devoted to Shri
Rama accompanied him on his way to the forest for exile. Those brahmanas, who
were revered for their learning, their age and their spirituality, their
heads shaking with advanced years, cried out following the chariot, to Shri
Rama to come back. Seeing those aged brahmanas uttering those painful words, Shri Rama quickly got down from the chariot. Shri Rama with Sita and Lakshmana, taking close strides, proceeded on foot towards the forest. And, they finally reached river Tamasa. Thereafter, Sumantra the charioteer too released the horses, from the chariot and allowed them to graze not very far from the bank of Tamasa. |
|||
|
46 |
ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः | इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् | पश्य
शून्यान्यरण्यानि रुदन्तीव समन्ततः | अद्यायोध्या तु नगरी राजधानी पितुर्मम | भरतः
खलु धर्मात्मा पितरं मातरं च मे | भरतस्यानृशंसत्वं सञ्चिन्त्याहं पुनः पुनः | त्वया
कार्यं नरव्याघ्र मामनुव्रजता कृतम् | अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् | एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः | सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते | उपास्यतु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् | तां
शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् | सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः | जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः | गोकुलाकुलतीरायास्तमसाया विदूरतः | उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च | अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षान्गृहेष्वपि | यथैते
नियमं पौराः कुर्वन्त्यस्मन्निवर्तने | यावदेव तु संसुप्तास्तावदेव वयं लघु | अतो
भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः | पौरा
ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः | अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् | सूतस्ततः सन्त्वरितः स्यन्दनं तैर्हयोत्तमैः | मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः | मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः | रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः | तं
स्यन्दनमधिष्ठाय राघवः सपरिच्छदः | स
सन्तीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् | प्रभातायां तु शर्वर्यां पौरास्ते राघवो विना | शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः | ततो
मार्गानुसारेण गत्वा किं चित्क्षणं पुनः | रथस्य
मार्गनाशेन न्यवर्तन्त मनस्विनः | ततो
यथागतेनैव मार्गेण क्लान्तचेतसः | |
33 |
1048 |
|
Shri Rama and others
spent that night on the banks of Tamasa River. And, Shri Rama, Sita and Lakshmana woke up
in the early hours of the next day, while the citizens who followed them were
still sleeping, ascended the chariot and departed quickly towards the Forest. When the citizens woke up, the citizens found that Shri Rama already had left towards their destination, returned to Ayodhya in a dejected mood. |
|||
|
49 |
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् | तथैव
गच्छतस्तस्य व्यपायाद्रजनी शिवा | ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च | शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् | हा
नृशंसाद्य कैकेयी पापा पापानुबन्धिनी | या
पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् | एता
वाचो मनुष्याणां ग्रामसंवासवासिनाम् | ततो
वेदश्रुतिं नाम शिववारिवहां नदीम् | गत्वा
तु सुचिरं कालं ततः शीतजलां नदीम् | गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः | |
10 |
1058 |
|
Shri Rama continued his journey, crossed the Vedashruti river,
while discussing with Lakshmana. |
|||
|
50 |
विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः | तत्र
त्रिपथगां दिव्यां शिवतोयामशैवलाम् | हंससारससङ्घुष्टां चक्रवाकोपकूजिताम् | तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः | अविदूरादयं नद्या बहुपुष्पप्रवालवान् | लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम् | रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः | सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान् | तत्र
राजा गुहो नाम रामस्यात्मसमः सखा | स
श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् | ततो
निषादाधिपतिं दृष्ट्वा दूरादवस्थितम् | तमार्तः सम्परिष्वज्य गुहो राघवमब्रवीत् | ततो
गुणवदन्नाद्यमुपादाय पृथग्विधम् | स्वागतं ते महाबाहो तवेयमखिला मही | भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् | गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह | पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च | दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः | यत्त्विदं भवता किं चित्प्रीत्या समुपकल्पितम् | कुशचीराजिनधरं फलमूलाशनं च माम् | अश्वानां खादनेनाहमर्थी नान्येन केन चित् | एते
हि दयिता राज्ञः पितुर्दशरथस्य मे | अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् | ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् | तस्य
भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः | गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् | तथा
शयानस्य ततोऽस्य धीमतो |
27 |
1085 |
|
Having crossed Kosala
territory, Shri Rama reached the river of Ganga and directed Sumantra to stop
near a sacred fig tree. There, a king named Guha, a Nishada by birth and the ruler
of Nishadas, and who was Shri Rama's dear friend heard about Shri Rama’s
arrival, came there alongwith elderly ministers and relatives. Shri Rama spent that night there. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे द्वादश: भाग:
No comments:
Post a Comment