अयोध्याकाण्ड
- Ayōdhyākāṇḍa
(भाग - १६
;;; Part – 16)
|
Sarga number as per Ramayana |
Shlokas extracted |
No.
of shlokas |
Cumulative
number of shlokas in this Kanda |
|
64 |
तदज्ञानान्महत्पापं
कृत्वा
सङ्कुलितेन्द्रियः
| ततस्तं
घटमादय
पूर्णं
परमवारिणा
| तत्राहं
दुर्बलावन्धौ
वृद्धावपरिणायकौ
| तन्निमित्ताभिरासीनौ
कथाभिरपरिक्रमौ
| पदशब्दं
तु मे
श्रुत्वा
मुनिर्वाक्यमभाषत
| यन्निमित्तमिदं
तात सलिले
क्रीडितं
त्वया | यद्व्यलीकं
कृतं पुत्र
मात्रा
ते यदि
वा मया
| त्वं
गतिस्त्वगतीनां
च चक्षुस्त्वं
हीनचक्षुषाम्
| मुनिमव्यक्तया
वाचा तमहं
सज्जमानया
| मनसः
कर्म चेष्टाभिरभिसंस्तभ्य
वाग्बलम्
| क्षत्रियोऽहं
दशरथो नाहं
पुत्रो
महात्मनः
| भगवंश्चापहस्तोऽहं
सरयूतीरमागतः
| तत्र
श्रुतो
मया शब्दो
जले कुम्भस्य
पूर्यतः
| गत्वा
नद्यास्ततस्तीरमपश्यमिषुणा
हृदि | भगवञ्शब्दमालक्ष्य
मया गजजिघांसुना
| स
चोद्धृतेन
बाणेन तत्रैव
स्वर्गमास्थितः
| अज्ञानाद्भवतः
पुत्रः
सहसाभिहतो
मया | स
तच्छ्रुत्वा
वचः क्रूरं
निःश्वसञ्शोककर्शितः
| यद्येतदशुभं
कर्म न
स्म मे
कथयेः स्वयम्
| क्षत्रियेण
वधो राजन्वानप्रस्थे
विशेषतः
| अज्ञानाद्धि
कृतं यस्मादिदं
तेनैव जीवसि
| नय
नौ नृप
तं देशमिति
मां चाभ्यभाषत
| रुधिरेणावसिताङ्गं
प्रकीर्णाजिनवाससं
| अथाहमेकस्तं
देशं नीत्वा
तौ भृशदुःखितौ
| तौ
पुत्रमात्मनः
स्पृष्ट्वा
तमासाद्य
तपस्विनौ
| न
न्वहं ते
प्रियः
पुत्र मातरं
पश्य धार्मिक
| कस्य
वापररात्रेऽहं
श्रोष्यामि
हृदयङ्गमम्
| को
मां सन्ध्यामुपास्यैव
स्नात्वा
हुतहुताशनः
| कन्दमूलफलं
हृत्वा
को मां
प्रियमिवातिथिम्
| इमामन्धां
च वृद्धां
च मातरं
ते तपस्विनीम्
| तिष्ठ
मा मा
गमः पुत्र
यमस्य सदनं
प्रति | उभावपि
च शोकार्तावनाथौ
कृपणौ वने
| ततो
वैवस्वतं
दृष्ट्वा
तं प्रवक्ष्यामि
भारतीम्
| अपापोऽसि
यथा पुत्र
निहतः पापकर्मणा
| यान्ति
शूरा गतिं
यां च
सङ्ग्रामेष्वनिवर्तिनः
| यां
गतिं सगरः
शैब्यो
दिलीपो
जनमेजयः
| या
गतिः सर्वसाधूनां
स्वाध्यायात्पतसश्च
या | गोसहस्रप्रदातॄणां
या या
गुरुभृताम्
अपि | एवं
स कृपणं
तत्र पर्यदेवयतासकृत्
| स
तु दिव्येन
रूपेण मुनिपुत्रः
स्वकर्मभिः
| स्थानमस्मि
महत्प्राप्तो
भवतोः परिचारणात्
| एवमुक्त्वा
तु दिव्येन
विमानेन
वपुष्मता
| स
कृत्वा
तूदकं तूर्णं
तापसः सह
भार्यया
| अद्यैव
जहि मां
राजन्मरणे
नास्ति
मे व्यथा
| त्वया
तु यदविज्ञानान्निहतो
मे सुतः
शुचिः | पुत्रव्यसनजं
दुःखं यदेतन्मम
साम्प्रतम्
| तस्मान्मामागतं
भद्रे तस्योदारस्य
तद्वचः
| यदि
मां संस्पृशेद्रामः
सकृदद्यालभेत
वा | चक्षुषा
त्वां न
पश्यामि
स्मृतिर्मम
विलुप्यते
| अतस्तु
किं दुःखतरं
यदहं जीवितक्षये
| न
ते मनुष्या
देवास्ते
ये चारुशुभकुण्डलम्
| पद्मपत्रेक्षणं
सुभ्रु
सुदंष्ट्रं
चारुनासिकम्
| सदृशं
शारदस्येन्दोः
फुल्लस्य
कमलस्य
च | निवृत्तवनवासं
तमयोध्यां
पुनरागतम्
| अयमात्मभवः
शोको मामनाथमचेतनम्
| हा
राघव महाबाहो
हा ममायास
नाशन | तथा
तु दीनं
कथयन्नराधिपः
|
57 |
1461 |
|
Then the young Dasaratha, taking the water fully in that pitcher, went to that hermitage by the path as directed by the young sage. There he saw the frail, blind and aged parents of the young sage. They were without a guide to support them, as birds whose wings were cut-off. Then he told the father of the young sage about what transpired to his son and prayed for his forgiveness. Hearing that cruel news pronounced by him, confessing his sin, that venerable sage could not resist his severe anger. Thereafter, he took both of them to their son’s dead body, who were weeping profusely, and made that sage and his wife to touch their son. Approaching their son, that miserable couple touched their son's body and fell on it. Then, the sage cursed the young Dasaratha that as he was suffering from agony then because of the loss of his son, in the same manner; Dasaratha will also die due to agony caused by the loss of his son. Pronouncing the curse thus on young Dasaratha, that couple wept many times pitiably, placed their body on the funeral pile and proceeded to heaven. Narrating that old story, and weeping for his son, King Dasaratha left his mortal body in that night. |
|||
|
65 |
अथ
रात्र्यां
व्यतीतायां
प्रातरेवापरेऽहनि
| ततः
शुचिसमाचाराः
पर्युपस्थान
कोविदः
| हरिचन्दनसम्पृक्तमुदकं
काञ्चनैर्घटैः
| मङ्गलालम्भनीयानि
प्राशनीयानुपस्करान्
| अथ
याः कोसलेन्द्रस्य
शयनं प्रत्यनन्तराः
| ता
वेपथुपरीताश्च
राज्ञः
प्राणेषु
शङ्किताः
| अथ
संवेपमनानां
स्त्रीणां
दृष्ट्वा
च पार्थिवम्
| ततः
प्रचुक्रुशुर्दीनाः
सस्वरं
ता वराङ्गनाः
| तासामाक्रन्द
शब्देन
सहसोद्गतचेतने
| कौसल्या
च सुमित्रा
च दृष्ट्वा
स्पृष्ट्वा
च पार्थिवम्
| सा
कोसलेन्द्रदुहिता
वेष्टमाना
महीतले
| तत्समुत्त्रस्तसम्भ्रान्तं
पर्युत्सुकजनाकुलम्
| सद्यो
निपतितानन्दं
दीनविक्लवदर्शनम्
| अतीतमाज्ञाय
तु पार्थिवर्षभं
|
14 |
1475 |
|
At the dawn, the servants tried to wake up the king by singing
praises but in vain. Later, when the
wives of the King Dasaratha tried to wake him up, but there was no
movement. Finally, Kausalya and
Sumitra had been woken up, who were in deep slumber. Then, it was concluded that the King
Dasaratha was no more. All the wives
of king Dasaratha started wailing for him. |
|||
|
66 |
तमग्निमिव
संशान्तमम्बुहीनमिवार्णवम्
| कौसल्या
बाष्पपूर्णाक्षी
विविधं
शोककर्शिता
| सकामा
भव कैकेयि
भुङ्क्ष्व
राज्यमकण्टकम्
| विहाय
मां गतो
रामो भर्ता
च स्वर्गतो
मम | भर्तारं
तं परित्यज्य
का स्त्री
दैवतमात्मनः
| न
लुब्धो
बुध्यते
दोषान्किं
पाकमिव
भक्षयन्
| अनियोगे
नियुक्तेन
राज्ञा
रामं विवासितम्
| रामः
कमलपत्राक्षो
जीवनाशमितो
गतः | नदतां
भीमघोषाणां
निशासु
मृगपक्षिणाम्
| वृद्धश्चैवाल्पपुत्रश्च
वैदेहीम्
अनिचिन्तयन्
| तां
ततः सम्परिष्वज्य
विलपन्तीं
तपस्विनीम्
| तैलद्रोण्यामथामात्याः
संवेश्य
जगतीपतिम्
| न
तु सङ्कलनं
राज्ञो
विना पुत्रेण
मन्त्रिणः
| तैलद्रोण्यां
तु सचिवैः
शायितं
तं नराधिपम्
| बाहूनुद्यम्य
कृपणा नेत्रप्रस्रवणैर्मुखैः
| निशानक्षत्रहीनेव
स्त्रीव
भर्तृविवर्जिता
| बाष्पपर्याकुलजना
हाहाभूतकुलाङ्गना
| गतप्रभा
द्यौरिव
भास्करं
विना नराश्च
नार्यश्च
समेत्य
सङ्घशो
|
19 |
1494 |
|
All the women accused Kaikeyi for the passing of King Dasaratha. The ministers assigned for the job kept the king in an oil trough and did all the acts that were to be done thereafter. The ministers who were knowing all such matters were not willing to do cremation for the king in the absence of his sons and that is why preserved the king's body.(in an oil through). Entire city of Ayodhya had plunged into deep sorrow. |
|||
इत्यार्षे
श्री
रामायणे
अयोध्याकाण्डे षोडश: भाग:
No comments:
Post a Comment