अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १८
;;; Part – 18)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
72 |
अपश्यंस्तु ततस्तत्र पितरं पितुरालये | अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् | स
प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् | तं
मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् | अद्य
ते कति चिद्रात्र्यश्च्युतस्यार्यकवेश्मनः | आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तव | एवं
पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः | अद्य
मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः | यन्मे
धनं च रत्नं च ददौ राजा परन्तपः | राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः | शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः | राजा
भवति भूयिष्ठ्गमिहाम्बाया निवेशने | पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः | तं
प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् | तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः | ततः
शोकेन संवीतः पितुर्मरणदुःखितः | एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा | तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि | उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः | स
रुदत्या चिरं कालं भूमौ विपरिवृत्य च | अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति | तदिदं
ह्यन्यथा भूतं व्यवदीर्णं मनो मम | अम्ब
केनात्यगाद्राजा व्याधिना मय्यनागते | न
नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् | क्व
स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः | यो
मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः | पिता
हि भवति ज्येष्ठो धर्ममार्यस्य जानतः | आर्ये
किमब्रवीद्राजा पिता मे सत्यविक्रमः | इति
पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् | इमां
तु पश्चिमां वाचं व्याजहार पिता तव | सिद्धार्थास्तु नरा राममागतं सीतया सह | तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् | क्व
चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः | तथा
पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे | स
हि राजसुतः पुत्र चीरवासा महावनम् | तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया | कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्य चित् | कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते | अथास्य चपला माता तत्स्वकर्म यथातथम् | न
ब्राह्मण धनं किञ्चिद्धृतं रामेण कस्य चित् | मया
तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् | स
स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् | तमपश्यन्प्रियं पुत्रं महीपालो महायशाः | त्वया
त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् | तत्पुत्र शीघ्रं विधिना विधिज्ञैर् |
45 |
1649 |
|
Not finding his father
there in his father's palace, Bharata went to his mother's apartment to see
his mother. Beholding his son who was absent from home for long and returned,
Kaikeyi was delighted and then sprang up, embraced him. When Bharata enquired about his father, Kaikeyi told him that the king Dasaratha had passed away. That news left him in deep sorrow. Recovering from grief, he asked about Shri Rama, Sita and Lakshmana. Kaikeyi told him that as per the boons granted by his father, they went to the Forest. And, she told him to perform the final rites of his father, and get him anointed as the King of Kosala Kingdom. |
|||
|
73 |
श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ | किं
नुण्कार्यं हतस्येह मम राज्येन शोचतः | दुःखे
मे दुःखमकरोर्व्रणे क्षारमिवादधाः | कुलस्य त्वमभावाय कालरात्रिरिवागता | कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते | ननु
त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् | तथा
ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी | तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं | अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् | लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति | अहं
हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ | तं
हि नित्यं महाराजो बलवन्तं महाबलः | सोऽहं
कथमिमं भारं महाधुर्यसमुद्यतम् | अथ
वा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा | इत्येवमुक्त्वा भरतो महात्मा |
15 |
1664 |
|
Hearing that his father was dead and
both his brothers were exiled, Bharata was tormented with grief and started
accusing his mother Kaikeyi for the calamity befallen on their family. |
|||
|
74 |
तां
तथा गर्हयित्वा तु मातरं भरतस्तदा | राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि | किं
नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः | भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् | यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा | त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः | मातृरूपे ममामित्रे नृशंसे राज्यकामुके | कौसल्या च सुमित्रा च याश्चान्या मम मातरः | न
त्वमश्वपतेः कन्या धर्मराजस्य धीमतः | यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः | यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते | कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये | किं
नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् | अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते | अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता | तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले | अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः | तां
दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम् | भयं
कच्चिन्न चास्मासु कुतश् चिद्विद्यते महत् | एवमुक्ता तु सुरभिः सुरराजेन धीमता | शान्तं पातं न वः किं चित्कुतश्चिदमराधिप | एतौ
दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ | मम
कायात्प्रसूतौ हि दुःखितौ भार पीडितौ | यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् | एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता | अहं
ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् | आनाययित्वा तनयं कौसल्याया महाद्युतिम् | इति
नाग इवारण्ये तोमराङ्कुशचोदितः | संरक्तनेत्रः शिथिलाम्बरस्तदा |
29 |
1693 |
|
Reproaching Kaikeyi in that manner,
Bharata declared that he would not become the king and instead go to the
Forest, request and bring back Shri Rama to Ayodhya and see that Shri Rama
becomes the king and serve him. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे अष्टादश: भाग:
No comments:
Post a Comment