अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २०
;;; Part – 20)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
81 |
ततो
नान्दीमुखीं रात्रिं भरतं सूतमागधाः | सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः | स
तूर्य घोषः सुमहान्दिवमापूरयन्निव | ततो
प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च | पश्य
शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् | तस्यैषा धर्मराजस्य धर्ममूला महात्मनः | इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् | तथा
तस्मिन्विलपति वसिष्ठो राजधर्मवित् | शात
कुम्भमयीं रम्यां मणिरत्नसमाकुलाम् | स
काञ्चनमयं पीठं परार्ध्यास्तरणावृतम् | ब्राह्मणान्क्षत्रियान्योधानमात्यान्गणबल्लभान् | ततो
हलहलाशब्दो महान्समुदपद्यत | ततो
भरतमायान्तं शतक्रतुमिवामराः | ह्रद
इव तिमिनागसंवृतः |
14 |
1810 |
|
Sage Vasistha ordered the messengers
to bring Bharata, Shatrugna, brahmanas, all important Ministers, businessmen,
and other important persons in the city to the Royal Assembly. |
|||
|
82 |
तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् | आसनानि यथान्यायमार्याणां विशतां तदा | राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् | तात
राजा दशरथः स्वर्गतो धर्ममाचरन् | रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् | पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् | उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः | तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः | स
बाष्पकलया वाचा कलहंसस्वरो युवा | चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः | कथं
दशरथाज्जातो भवेद्राज्यापहारकः | ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः | अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि | यद्धि
मात्रा कृतं पापं नाहं तदभिरोचये | राममेवानुगच्छामि स राजा द्विपदां वरः | तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः | यदि
त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् | सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् | एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः | तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् | एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना | ताः
प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च | ततो
योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहे | ते
हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः | सज्जं
तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ | भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः | स
राघवः सत्यधृतिः प्रतापवान् तूण
समुत्थाय सुमन्त्र गच्छ स
सूतपुत्रो भरतेन सम्यग् ततः
समुत्थाय कुले कुले ते |
30 |
1840 |
|
When Sage Vasistha asked Bharata to
get anointed as the King of Kosala Kingdom, as per the boon granted by his
father to his mother, Bharata rejected that proposal and said that he would
go to the Forest, request Shri Rama to come back, as he is the eligible
person to become the King of Kosala Kingdom. As per directions of Bharata, important persons viz., Sage Vasistha, brahmanas, army, Kausalya, Sumitra and Kaikeyi, got ready for a journey to the forest. |
|||
|
83 |
ततः
समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् | अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः | नवनागसहस्राणि कल्पितानि यथाविधि | षष्ठी
रथसहस्राणि धन्विनो विविधायुधाः | शतं
सहस्राण्यश्वानां समारूढानि राघवम् | कैकेयी च सुमित्रा च कौसल्या च यशस्विनी | प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् | मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् | दृष्ट
एव हि नः शोकमपनेष्यति राघवः | इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः | ये
च तत्रापरे सर्वे संमता ये च नैगमाः | मणि
काराश्च ये के चित्कुम्भकाराश्च शोभनाः | मायूरकाः क्राकचिका रोचका वेधकास्तथा | सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः | रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः | समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः | सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः | प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् | निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् | निवेशयत मे सैन्यमभिप्रायेण सर्वशः | दातुं
च तावदिच्छामि स्वर्गतस्य महीपतेः | तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः | निवेश्य गङ्गामनु तां महानदीं |
23 |
1863 |
|
Next day morning, Bharata all the
ministers and priests, Kaikeyi, Sumitra and the illustrious Kausalya ascended
chariots yoked with horses and stopped for the night on the banks of river
Ganga, where Shri Rama’s friend Guha was residing. |
|||
|
84 |
ततो
निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् | महतीयमतः सेना सागराभा प्रदृश्यते | स
एष हि महाकायः कोविदारध्वजो रथे | अथ
दाशरथिं रामं पित्रा राज्याद्विवासितम् | भर्ता
चैव सखा चैव रामो दाशरथिर्मम | तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम् | नावां
शतानां पञ्चानां कैवर्तानां शतं शतम् | यदा
तुष्टस्तु भरतो रामस्येह भविष्यति | इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च | तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् | एष
ज्ञातिसहस्रेण स्थपतिः परिवारितः | तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः | एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् | लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः | निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् | अस्ति
मूलं फलं चैव निषादैः समुपाहृतम् | आशंसे
स्वाशिता सेना वत्स्यतीमां विभावरीम् | |
17 |
1880 |
|
Guha welcomed them all and offered
hospitality to Bharata and others for the night. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे विंशतिः भाग:
No comments:
Post a Comment