अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २१
;;; Part – 21)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
85 |
एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् | ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे | इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् | कतरेण
गमिष्यामि भरद्वाजाश्रमं गुह | तस्य
तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः | दाशास्त्वनुगमिष्यन्ति धन्विनः सुसमाहिताः | कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः | तमेवमभिभाषन्तमाकाश इव निर्मलः | मा
भूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि | तं
निवर्तयितुं यामि काकुत्स्थं वनवासिनम् | स
तु संहृष्टवदनः श्रुत्वा भरतभाषितम् | धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले | शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति | एवं
सम्भाषमाणस्य गुहस्य भरतं तदा | संनिवेश्य स तां सेनां गुहेन परितोषितः | रामचिन्तामयः शोको भरतस्य महात्मनः | |
16 |
1896 |
|
Bharata expresses
gratitude to Guha for having come forward to offer hospitality to him and his
army. He enquires about the proper route to proceed to the hermitage of Sage
Bharadvaja. Guha assures Bharata that he along with some of his ferrymen would
follow him as guides. When Guha queries Bharata whether he is harbouring any
evil intention towards Shri Rama, Bharata clarifies him that he is proceeding
to Shri Rama’s place to bring him back to Ayodhya. When night falls Bharata
along with Shatrughna and his army take rest. |
|||
|
89 |
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः | शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् | जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् | इति
संवदतोरेवमन्योन्यं नरसिंहयोः | कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् | गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् | सुखा
नः शर्वरी राजन्पूजिताश्चापि ते वयम् | ततो
गुहः सन्त्वरितः श्रुत्वा भरतशासनम् | उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा | ते
तथोक्ताः समुत्थाय त्वरिता राजशासनात् | अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः | ततः
स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् | तामारुरोह भरतः शत्रुघ्नश्च महाबलः | पुरोहितश्च तत्पूर्वं गुरवे ब्राह्मणाश् च ये | आवासमादीपयतां तीर्थं चाप्यवगाहताम् | पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः | नारीणामभिपूर्णास्तु काश्चित्काश्चित्तु वाजिनाम् | ताः
स्म गत्वा परं तीरमवरोप्य च तं जनम् | सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः | नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे | सा
पुण्या ध्वजिनी गङ्गां दाशैः सन्तारिता स्वयम् | आश्वासयित्वा च चमूं महात्मा |
22 |
1918 |
|
Spending the night on
the banks of Ganga, Bharata asks Guha to make arrangements for their troops
to cross the river by boats. Accordingly, Guha has kept ready five hundred
boats with their ferry-men for the purpose. All of them reach the other bank of
the river Ganga. Encamping the army at the shore in the magnificent woods of the
confluence point of Ganga and Yamuna rivers, Bharata along with the priests
and king's counsellors, approach the hermitage of Sage Bharadwaja. |
|||
|
90 |
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः | पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः | ततः
सन्दर्शने तस्य भरद्वाजस्य राघवः | वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः | समागम्य वसिष्ठेन भरतेनाभिवादितः | ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च | अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु | वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् | तथेति
च प्रतिज्ञाय भरद्वाजो महातपाः | किमिहागमने कार्यं तव राज्यं प्रशासतः | सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् | नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः | कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि | एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह | हतोऽस्मि यदि मामेवं भगवानपि मन्यते | अंश्चैतदिष्टं माता मे यदवोचन्मदन्तरे | अहं
तु तं नरव्याघ्रमुपयातः प्रसादकः | त्वं
मामेवं गतं मत्वा प्रसादं कर्तुमर्हसि | उवाच
तं भरद्वाजः प्रसादाद्भरतं वचः | जाने
चैतन्मनःस्थं ते दृढीकरणमस्त्विति | असौ
वसति ते भ्राता चित्रकूटे महागिरौ | ततस्तथेत्येवमुदारदर्शनः |
22 |
1940 |
|
Bharata along with Sage Vasishta proceeded to visit Sage Bharadwaja, who welcomes both of them. After exchanging pleasantries Sage Bharadwaja asks Bharata whether he is harbouring any harmful intentions towards Shri Rama and Lakshmana. Bharata replies that he is coming to the forest for the purpose of taking back Shri Rama to Ayodhya. When enquired by Bharata about the whereabouts of Shri Rama, Bharadwaja informs that Shri Rama along with Seetha and Lakshmana are staying on the Chitrakuta mountain. Thereafter, at the request of Bharadwaja, Bharata along with his routine decides to make a night halt on that day at that hermitage and to proceed to Chitrakuta on the following morning. |
|||
|
91 |
कृतबुद्धिं निवासाय तथैव स मुनिस्तदा | अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् | अथोवाच भरद्वाजो भरतं प्रहसन्निव | सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् | किमर्थं चापि निक्षिप्य दूरे बलमिहागतः | भरतः
प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् | वाजि
मुख्या मनुष्याश्च मत्ताश्च वर वारणाः | ते
वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा | आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा | अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च | आह्वये विश्वकर्माणमहं त्वष्टारमेव च | इह
मे भगवान्सोमो विधत्ताम् अन्नमुत्तमम् | विचित्राणि च माल्यानि पादपप्रच्युतानि च | एवं
समाधिना युक्तस्तेजसाप्रतिमेन च | मनसा
ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः | ततो
भुक्तवतां तेषां तदन्नममृतोपमम् | व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् | इत्येवं रममाणानां देवानाम् इव नन्दने | |
18 |
1958 |
|
Having been instructed
by Sage Bharadwaja to bring the army to his place, Bharata allowed his army
also to come to the hermitage. Then, Sage Bharadwaja invokes Visvakarma, the
divine architect and other divinities and requests them to arrange for a appropriate
hospitality to Bharata and his followers. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे एकविंशतिः भाग:
No comments:
Post a Comment