अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २२ ;;; Part – 22)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
92 |
ततस्तां रजनीमुष्य भरतः सपरिच्छदः | तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम् | कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता | तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च | सुखोषितोऽस्मि भगवन्समग्रबलवाहनः | अपेतक्लमसन्तापाः सुभक्ष्याः सुप्रतिश्रयाः | आमन्त्रयेऽहं भगवन्कामं त्वामृषिसत्तम | आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः | इति
पृष्टस्तु भरतं भ्रातृदर्शनलालसं | भरतार्धतृतीयेषु योजनेष्वजने वने | उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी | अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः | दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च | प्रयाणमिति च श्रुत्वा राजराजस्य योषितः | अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् | ततो
वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान् | गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः | विविधान्यपि यानानि महानि च लघूनि च | अथ
यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः | स
चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् | सा
प्रयाता महासेना गजवाजिरथाकुला | सा
सम्प्रहृष्टद्विपवाजियोधा |
22 |
1980 |
|
After having a sumptuous
meal and slept comfortably that night, next day morning Bharata approaches
the Sage Bharadwaja and seeks his permission to leave. Bharata asks Bhardwaja
the exact route by which he can reach the hermitage of Shri Rama. Bharadwaja provides
directions to Chitrakuta mountain, where Rama is residing along with Seetha
and Lakshmana. When Bharata describes Kaikeyi as the root-cause of their family's misfortune, the sage Bharadwaja consoles him, saying that the exile of Shri Rama would ultimately result in happiness to the sages, celestials and even the demons. Bharata finally bids farewell to the sage and proceeds towards Chitrakuta, along with his retinue. |
|||
|
93 |
तया
महत्या यायिन्या ध्वजिन्या वनवासिनः | ऋक्षाः पृषतसङ्घाश्च रुरवश्च समन्ततः | स
सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः | सागरौघनिभा सेना भरतस्य महात्मनः | तुरङ्गौघैरवतता वारणैश्च महाजवैः | स
यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः | यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया | अयं
गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी | गिरेः
सानूनि रम्याणि चित्रकूटस्य सम्प्रति | मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु | किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् | एते
मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः | कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी | निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् | खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति | स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान् | एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान् | अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा | मृगा
मृगीभिः सहिता बहवः पृषता वने | साधु
सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् | भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः | ते
समालोक्य धूमाग्रमूचुर्भरतमागताः | अथ
नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ | तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम् | यत्ता
भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः | एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः | व्यवस्थिता या भरतेन सा चमूर् एवमुक्त्वा महातेजा भरतः पुरुषर्षभः | स
तानि द्रुमजालानि जातानि गिरिसानुषु | स
गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् | तं
दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः | |
31 |
2011 |
|
Travelling for a long
time, Bharata and his army reach Chitrakuta mountain. Bharata instructs his
soldiers to explore the forest and find out where Shri Rama and Lakshmana are
living. Valiant men penetrate into the forest and pursuing their search, they
observe a plume of smoke rising at some distance and concluding the site to
be the hermitage of Shri Rama. Bharata commands his army to halt and decides
to walk with Sumantra and his spiritual preceptor to Shri Rama's hermitage. On seeing the smoke, majestic Bharata in the company of relatives concluded that Shri Rama was staying there and rejoiced. |
|||
|
96 |
तथा
तत्रासतस्तस्य भरतस्योपयायिनः | एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः | स
तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः | तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् | हन्त
लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया | राजा
वा राजमात्रो वा मृगयामटते वने | स
लक्ष्मणः सन्त्वरितः सालमारुह्य पुष्पितम् | उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् | तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् | अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् | तं
रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह | एवमुक्क्तस्तु रामेण लक्ष्माणो वाक्यमब्रवीत् | सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् | एष
वै सुमहाञ्श्रीमान्विटपी सम्प्रकाशते | भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् | गृहीतधनुषौ चावां गिरिं वीर श्रयावहे | अपि
द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् | यन्निमित्तं भवान्राज्याच्च्युतो राघव शाश्वतीम् | भरतस्य वधे दोषं नाहं पश्यामि राघव | अद्य
पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका | कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् | अद्येमं संयतं क्रोधमसत्कारं च मानद | अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः | शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा | शराणां धनुषश्चाहमनृणोऽस्मि महावने | |
25 |
2036 |
|
Shri Rama hears a great clamour of an army nearby and asks
Lakshmana to find out what it is. Lakshmana ascends a tree and informs Shri Rama
that Bharata's army is approaching towards their hermitage. Lakshmana
expresses his apprehension to Shri Rama, saying that Bharata's army may be
coming there in order to kill both of them. An enraged Lakshmana says that he
would kill both Bharata together with the army. |
|||
|
97 |
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् | किमत्र धनुषा कार्यमसिना वा सचर्मणा | प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति | विप्रियं कृतपूर्वं ते भरतेन कदा न किम् | न
हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः | कथं
नु पुत्राः पितरं हन्युः कस्यां चिदापदि | यदि
राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे | उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः | तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः | व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह | वनवासमनुध्याय गृहाय प्रतिनेष्यति | एतौ
तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ | स
एष सुमहाकायः कम्पते वाहिनीमुखे | अवतीर्य तु सालाग्रात्तस्मात्स समितिञ्जयः | भरतेनाथ सन्दिष्टा संमर्दो न भवेदिति | अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा | सा
चित्रकूटे भरतेन सेना |
17 |
2053 |
|
Shri Rama pacifies
Lakshmana, saying that Bharata, due to his affection towards his brothers and
due to the disturbed mind after hearing of the news of their exile, might
have come to the forest and not with any other motive. Commanded by Bharata
that no disturbance should be caused to the hermitage occupied by Shri Rama,
the army encamps around the edge of the mountain, Chitrakuta. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे द्वाविंशति: भाग:
No comments:
Post a Comment