Thursday, December 25, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २२ ;;; Part – 22)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २२ ;;; Part – 22)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

92

ततस्तां रजनीमुष्य भरतः सपरिच्छदः |
कृतातिथ्यो भरद्वाजं कामादभिजगाम ह || १||

तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम् |
हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत || २||

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता |
समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ || ३||

तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च |
आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसं || ४||

सुखोषितोऽस्मि भगवन्समग्रबलवाहनः |
तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया || ५||

अपेतक्लमसन्तापाः सुभक्ष्याः सुप्रतिश्रयाः |
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः || ६||

आमन्त्रयेऽहं भगवन्कामं त्वामृषिसत्तम |
समीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा || ७||

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः |
आचक्ष्व कतमो मार्गः कियानिति च शंस मे || ८||

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसं |
प्रत्युवाच महातेजा भरद्वाजो महातपाः || ९||

भरतार्धतृतीयेषु योजनेष्वजने वने |
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः || १०||

उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी |
पुष्पितद्रुमसञ्चन्ना रम्यपुष्पितकानना || ११||

अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः |
ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् || १२||

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च |
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते |
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् || १३||

प्रयाणमिति च श्रुत्वा राजराजस्य योषितः |
हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् || १४||

अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् |
आमन्त्र्य भरतः सैन्यं युज्यताम् इत्यचोदयत् ||१५||

ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान् |
अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः || १६||

गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः |
जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे || १७||

विविधान्यपि यानानि महानि च लघूनि च |
प्रययुः सुमहार्हाणि पादैरेव पदातयः || १८||

अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः |
रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा || १९||

स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् |
आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः || २०||

सा प्रयाता महासेना गजवाजिरथाकुला |
दक्षिणां दिशमावृत्य महामेघ इवोत्थितः |
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः || २१||

सा सम्प्रहृष्टद्विपवाजियोधा
वित्रासयन्ती मृगपक्षिसङ्घान् |
महद्वनं तत्प्रविगाहमाना
रराज सेना भरतस्य तत्र || २२||

22

1980

After having a sumptuous meal and slept comfortably that night, next day morning Bharata approaches the Sage Bharadwaja and seeks his permission to leave. Bharata asks Bhardwaja the exact route by which he can reach the hermitage of Shri Rama. Bharadwaja provides directions to Chitrakuta mountain, where Rama is residing along with Seetha and Lakshmana.

When Bharata describes Kaikeyi as the root-cause of their family's misfortune, the sage Bharadwaja consoles him, saying that the exile of Shri Rama would ultimately result in happiness to the sages, celestials and even the demons. Bharata finally bids farewell to the sage and proceeds towards Chitrakuta, along with his retinue.

93

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 98

तया महत्या यायिन्या ध्वजिन्या वनवासिनः |
अर्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः || १||

ऋक्षाः पृषतसङ्घाश्च रुरवश्च समन्ततः |
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च || २||

स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः |
वृतो महत्या नादिन्या सेनया चतुरङ्गया || ३||

सागरौघनिभा सेना भरतस्य महात्मनः |
महीं सञ्चादयामास प्रावृषि द्यामिवाम्बुदः || ४||

तुरङ्गौघैरवतता वारणैश्च महाजवैः |
अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः || ५||

स यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः |
उवाच भरतः श्रीमान्वसिष्ठं मन्त्रिणां वरम् || ६||

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया |
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् || ७||

अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी |
एतत्प्रकाशते दूरान्नीलमेघनिभं वनम् || ८||

गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति |
वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः || ९||

मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु |
नीला इवातपापाये तोयं तोयधरा घनाः || १०||

किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् |
हयैः समन्तादाकीर्णं मकरैरिव सागरम् || ११||

एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः |
वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे || १२||

कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी |
मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः || १३||

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् |
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा || १४||

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति |
तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् || १५||

स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान् |
एतान्सम्पततः शीघ्रं पश्य शत्रुघ्न कानने || १६||

एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान् |
एतमाविशतः शैलमधिवासं पतत्रिणाम् || १७||

अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा |
तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा || १८||

मृगा मृगीभिः सहिता बहवः पृषता वने |
मनोज्ञ रूपा लक्ष्यन्ते कुसुमैरिव चित्रितः || १९||

साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् |
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ || २०||

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः |
विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः || २१||

ते समालोक्य धूमाग्रमूचुर्भरतमागताः |
नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ || २२||

अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ |
अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः || २३||

तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम् |
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः || २४||

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः |
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च || २५||

एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः |
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत् || २६||

व्यवस्थिता या भरतेन सा चमूर्
निरीक्षमाणापि च धूममग्रतः |
बभूव हृष्टा नचिरेण जानती
प्रियस्य रामस्य समागमं तदा || २७||

एवमुक्त्वा महातेजा भरतः पुरुषर्षभः |
पद्भ्यामेव महातेजाः प्रविवेश महद्वनम् || २८||

स तानि द्रुमजालानि जातानि गिरिसानुषु |
पुष्पिताग्राणि मध्येन जगाम वदतां वरः || २९||

स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् |
रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम् || ३०||

तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः |
अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः || ३१||

31

2011

Travelling for a long time, Bharata and his army reach Chitrakuta mountain. Bharata instructs his soldiers to explore the forest and find out where Shri Rama and Lakshmana are living. Valiant men penetrate into the forest and pursuing their search, they observe a plume of smoke rising at some distance and concluding the site to be the hermitage of Shri Rama. Bharata commands his army to halt and decides to walk with Sumantra and his spiritual preceptor to Shri Rama's hermitage.

On seeing the smoke, majestic Bharata in the company of relatives concluded that Shri Rama was staying there and rejoiced.

96

तथा तत्रासतस्तस्य भरतस्योपयायिनः |
सैन्य रेणुश्च शब्दश्च प्रादुरास्तां नभः स्पृशौ || १||

एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः |
अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः || २||

स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः |
तांश्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत || ३||

तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् |
उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं || ४||

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया |
भीमस्तनितगम्भ्हिरस्तुमुलः श्रूयते स्वनः || ५||

राजा वा राजमात्रो वा मृगयामटते वने |
अन्यद्वा श्वापदं किं चित्सौमित्रे ज्ञातुमर्हसि |
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि || ६||

स लक्ष्मणः सन्त्वरितः सालमारुह्य पुष्पितम् |
प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत || ७||

उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् |
रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः || ८||

तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् |
शशंस सेनां रामाय वचनं चेदमब्रवीत् || ९||

अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् |
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा || १०||

तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह |
अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् || ११||

एवमुक्क्तस्तु रामेण लक्ष्माणो वाक्यमब्रवीत् |
दिधक्षन्निव तां सेनां रुषितः पावको यथा || १२||

सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् |
आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः || १३||

एष वै सुमहाञ्श्रीमान्विटपी सम्प्रकाशते |
विराजत्युद्गतस्कन्धः कोविदार ध्वजो रथे || १४||

भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् |
एते भ्राजन्ति संहृष्टा जगानारुह्य सादिनः || १५||

गृहीतधनुषौ चावां गिरिं वीर श्रयावहे |
अपि नौ वशमागच्छेत्कोविदारध्वजो रणे || १६||

अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् |
त्वया राघव सम्प्राप्तं सीतया च मया तथा || १७||

यन्निमित्तं भवान्राज्याच्च्युतो राघव शाश्वतीम् |
सम्प्राप्तोऽयमरिर्वीर भरतो वध्य एव मे || १८||

भरतस्य वधे दोषं नाहं पश्यामि राघव |
पूर्वापकरिणां त्यागे न ह्यधर्मो विधीयते |
एतस्मिन्न्निहते कृत्स्नामनुशाधि वसुन्धराम् || १९||

अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका |
मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम् || २०||

कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् |
कलुषेणाद्य महता मेदिनी परिमुच्यताम् || २१||

अद्येमं संयतं क्रोधमसत्कारं च मानद |
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् || २२||

अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः |
भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम् || २३||

शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा |
श्वापदाः परिकर्षन्तु नराश्च निहतान्मया || २४||

शराणां धनुषश्चाहमनृणोऽस्मि महावने |
ससैन्यं भरतं हत्वा भविष्यामि न संशयः || २५||

25

2036

Shri Rama hears a  great clamour of an army nearby and asks Lakshmana to find out what it is. Lakshmana ascends a tree and informs Shri Rama that Bharata's army is approaching towards their hermitage. Lakshmana expresses his apprehension to Shri Rama, saying that Bharata's army may be coming there in order to kill both of them. An enraged Lakshmana says that he would kill both Bharata together with the army.

97

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् |
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् || १||

किमत्र धनुषा कार्यमसिना वा सचर्मणा |
महेष्वासे महाप्राज्ञे भरते स्वयमागते || २||

प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति |
अस्मासु मनसाप्येष नाहितं किं चिदाचरेत् || ३||

विप्रियं कृतपूर्वं ते भरतेन कदा न किम् |
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे || ४||

न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः |
अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते || ५||

कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि |
भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः || ६||

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे |
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् || ७||

उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः |
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति || ८||

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः |
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया || ९||

व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह |
एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः || १०||

वनवासमनुध्याय गृहाय प्रतिनेष्यति |
इमां वाप्येश वैदेहीमत्यन्तसुखसेविनीम् || ११||

एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ |
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ || १२||

स एष सुमहाकायः कम्पते वाहिनीमुखे |
नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः || १३||

अवतीर्य तु सालाग्रात्तस्मात्स समितिञ्जयः |
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः || १४||

भरतेनाथ सन्दिष्टा संमर्दो न भवेदिति |
समन्तात्तस्य शैलस्य सेनावासमकल्पयत् || १५||

अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा |
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला || १६||

सा चित्रकूटे भरतेन सेना
धर्मं पुरस्कृत्य विधूय दर्पम् |
प्रसादनार्थं रघुनन्दनस्य
विरोचते नीतिमता प्रणीता || १७||

17

2053

Shri Rama pacifies Lakshmana, saying that Bharata, due to his affection towards his brothers and due to the disturbed mind after hearing of the news of their exile, might have come to the forest and not with any other motive. Commanded by Bharata that no disturbance should be caused to the hermitage occupied by Shri Rama, the army encamps around the edge of the mountain, Chitrakuta.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे द्वाविंशति: भाग:

 

Ayōdhyākāṇḍa Part-21

Ayōdhyākāṇḍa Part-23

No comments:

Post a Comment