अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २४
;;; Part – 24)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
103 |
वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च | राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति | कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता | इदं
तेषामनाथानां क्लिष्टमक्लिष्ट कर्मणाम् | इतः
सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः | दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले | तं
भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा | इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः | तस्य
देवसमानस्य पार्थिवस्य महात्मनः | चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि | अतो
दुःखतरं लोके न किं चित्प्रतिभाति मा | रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे | एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा | सर्वभोगैः परित्यक्तं राम सम्प्रेक्ष्य मातरः | तासां
रामः समुत्थाय जग्राह चरणाञ्शुभान् | ताः
पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः | सौमित्रिरपि ताः सर्वा मातॄह्सम्प्रेक्ष्य दुःखितः | यथा
रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः | सीतापि चरणांस्तासामुपसङ्गृह्य दुःखिता | तां
परिष्वज्य दुःखार्तां माता दुहितरं यथा | विदेहराजस्य सुता स्नुषा दशरथस्य च | पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् | मुखं
ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् | ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः | पुरोहितस्याग्निसमस्य तस्य वै ततो
जघन्यं सहितैः स मन्त्रिभिः उपोपविष्टस्तु तदा स वीर्यवांस् किमेष
वाक्यं भरतोऽद्य राघवं स
राघवः सत्यधृतिश्च लक्ष्मणो |
29 |
2176 |
|
Preceded by Dasaratha's
wives and others, Sage Vasishta advances to the hermitage of Shri Rama.
Kausalya, on the way, shows to her co-wives the balls of Ingudi fruit-pulp
offered to the spirits of Dasaratha by Shri Rama along the bank of Mandakini
River. Reaching the hermitage, both Shri Rama and Lakshmana hold the feet of the Queens in salutation. Kausalya feels sad at the fate of Seetha in the forest, when the latter touches her feet. Shri Rama holds the feet of his preceptor and takes his seat. Accompanied by his ministers, Bharata also sits nearby. |
|||
|
104 |
तं
तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् | किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया | यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः | इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना | आर्यं
तातः परित्यज्य कृत्वा कर्म सुदुष्करम् | स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप | सा
राज्यफलमप्राप्य विधवा शोककर्शिता | तस्य
मे दासभूतस्य प्रसादं कर्तुमर्हसि | इमाः
प्रकृतयः सर्वा विधवा मातुरश्च याः | तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद | भवत्वविधवा भूमिः समग्रा पतिना त्वया | एभिश्च सचिवैः सार्धं शिरसा याचितो मया | तदिदं
शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् | एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतः | तं
मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः | कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः | न
दोषं त्वयि पश्यामि सूक्ष्ममप्यरि सूदन | यावत्पितरि धर्मज्ञ गौरवं लोकसत्कृते | एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव | त्वया
राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् | एवं
कृत्वा महाराजो विभागं लोकसंनिधौ | स
च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव | चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः | यदब्रवीन्मां नरलोकसत्कृतः |
24 |
2200 |
|
Bharata requests Shri Rama
to come back and accept the kingdom of Ayodhya, being offered by him back to Shri
Rama with the concurrence of Kaikeyi. Shri Rama consoles Bharata, saying that
death is inevitable for living beings and they should not grieve for their
deceased father. Shri Rama asks Bharata to control his grief and go back to
Ayodhya to shoulder the burden of rulership there in obedience to the command
of their deceased father and that he himself would obey his father's command
by staying back in the forest. |
|||
|
111 |
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् | इह
मे स्थण्डिले शीघ्रं कुशानास्तर सारथे | अनाहारो निरालोको धनहीनो यथा द्विजः | स
तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः | तमुवाच महातेजा रामो राजर्षिसत्तमाः | ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति | उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् | आसीनस्त्वेव भरतः पौरजानपदं जनम् | ते
तमूचुर्महात्मानं पौरजानपदा जनाः | एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति | तेषामाज्ञाय वचनं रामो वचनमब्रवीत् | एतच्चैवोभयं श्रुत्वा सम्यक्सम्पश्य राघव | अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् | न
याचे पितरं राज्यं नानुशासामि मातरम् | यदि
त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः | धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः | विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम | उपधिर्न मया कार्यो वनवासे जुगुप्सितः | जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् | अनेन
धर्मशीलेन वनात्प्रत्यागतः पुनः | वृतो
राजा हि कैकेय्या मया तद्वचनं कृतम् | |
21 |
2221 |
|
Bharata then decides to
undertake a fest unto death as a last resort to exert pressure on Shri Rama.
On Shri Rama's dubbing such a step as repugnant to the code of conduct
prescribed for a kshatriya, Bharata requests Shri Rama to allow him to remain
in the forest as the latter's proxy. Shri Rama, however, rules out this
proposition also, saying that it is a matter of reproach. He reaffirms his
resolve to enter Ayodhya only after completion of the exile period for 14
years, as promised to his father. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे चतुर्विंशतिः भाग:
No comments:
Post a Comment