अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २५
;;; Part – 25)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
112 |
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् | अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः | स
धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ | ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः | कुले
जात महाप्राज्ञ महावृत्त महायशः | सदानृणमिमं रामं वयमिच्छामहे पितुः | एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः | ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः | स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया | राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् | रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे | ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः | इदं
राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि | इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा | तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् | आगता
त्वामियं बुद्धिः स्वजा वैनयिकी च या | अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः | लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् | कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् | एवं
ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् | अधिरोहार्य पादाभ्यां पादुके हेमभूषिते | सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च | स
पादुके ते भरतः प्रतापवान् अथानुपूर्व्यात्प्रतिपूज्य तं जनं तं
मातरो बाष्पगृहीतकण्ठो |
25 |
2246 |
|
On hearing the discussion
between Shri Rama and Bharata, all the sages assembled there were astonished.
The sages advised Bharata to accept Shri Rama's words. Bharata explains to Shri
Rama that he is unable to rule the vast kingdom alone to the satisfaction of
its subjects. Shri Rama reaffirms Bharata that he would never deviate from
the word given to his father. Finally, Bharata agrees to Shri Rama's proposition, but pleads Shri Rama to offer his wooden sandals to be carried by him to Ayodhya so that the people there would get gain and security. Shri Rama agrees to it and offers his wooden sandals to Bharata. He takes a vow before Shri Rama to enter fire in case Shri Rama did not return immediately after the expiry of his 14 years term of exile. After embracing Bharata and Shatrughna, Shri Rama bids farewell to all with due respect in accord with the rank of each and enters his hermitage. |
|||
|
113 |
ततः
शिरसि कृत्वा तु पादुके भरतस्तदा | आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः || १|| वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः | अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः || २|| मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा | प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् || ३|| पश्यन्धातुसहस्राणि रम्याणि विविधानि च | प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा || ४|| अदूराच्चित्रकूटस्य ददर्श भरतस्तदा | आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः || ५|| स
तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् | अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः || ६|| ततो
हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् | अपि
कृत्यं कृतं तात रामेण च समागतम् || ७|| एवमुक्तस्तु भरतो भरद्वाजेन धीमता | प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः || ८|| स
याच्यमानो गुरुणा मया च दृढविक्रमः | राघवः
परमप्रीतो वसिष्ठं वाक्यमब्रवीत् || ९|| पितुः
प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः | चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम || १०|| एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह | वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् || ११|| एते
प्रयच्छ संहृष्टः पादुके हेमभूषिते | अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव || १२|| एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः | पादुके हेमविकृते मम राज्याय ते ददौ || १३|| निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना | अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे || १४|| एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः | भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत् || १५|| नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर | यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम् || १६|| अमृतः
स महाबाहुः पिता दशरथस्तव | यस्य
त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः || १७|| तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः | आमन्त्रयितुमारेभे चरणावुपगृह्य च || १८|| ततः
प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः | भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः || १९|| यानैश्च शकटैश्चैव हयैश्नागैश्च सा चमूः | पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी || २०|| ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् | ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् || २१|| तां
रम्यजलसम्पूर्णां सन्तीर्य सह बान्धवः | शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः || २२|| शृङ्गवेरपुराद्भूय अयोध्यां सन्ददर्श ह | भरतो
दुःखसन्तप्तः सारथिं चेदमब्रवीत् || २३|| सारथे
पश्य विध्वस्ता अयोध्या न प्रकाशते | निराकारा निरानन्दा दीना प्रतिहतस्वना || २४|| |
24 |
2270 |
|
Keeping Shri Rama's wooden
sandals on his head, Bharata ascends his chariot along with Shatrughna and his
troops. On the way, he meets the sage Bharadwaja. Bharata informs the sage
about the firm decision of Shri Rama to stay back in the forest for fourteen
years so as to honour the promise of his father. |
|||
|
115 |
ततो
निक्षिप्य मातॄह्स अयोध्यायां दृढव्रतः | नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः | गतश्च
हि दिवं राजा वनस्थश् च गुरुर्मम | एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः | सदृशं
श्लाघनीयं च यदुक्तं भरत त्वया | नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे | मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् | प्रहृष्टवदनः सर्वा मातॄह्समभिवाद्य सः | आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौ | अग्रतो पुरवस्तत्र वसिष्ठ प्रमुखा द्विजाः | बलं
च तदनाहूतं गजाश्वरथसङ्कुलम् | रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः | ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः | एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् | क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् | ततो
निक्षिप्तभारोऽहं राघवेण समागतः | राघवाय च संन्यासं दत्त्वेमे वरपादुके | अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने | एवं
तु विलपन्दीनो भरतः स महायशाः | स
वल्कलजटाधारी मुनिवेषधरः प्रभुः | रामागमनमाकाङ्क्षन्भरतो भ्रातृवत्सलः | पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा | |
22 |
2292 |
|
After returning to
Ayodhya, Bharata expresses his desire to proceed to Nandigrama village. Sage Vasishta
and the other elders agree to his proposal. Installing the wooden sandals of Shri
Rama on the royal throne, Bharata puts on the garb of an ascetic and carries
on the rule under orders of the sandals, holding the royal canopy over them. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे पञ्चविंशतिः भाग:
No comments:
Post a Comment