अयोध्याकाण्ड
- Ayōdhyākāṇḍa
(भाग - ३
;;; Part – 3)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
7 |
ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता | सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम् | पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् | अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा | राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति | विदीर्यमाणा हर्षेण धात्री परमया मुदा | श्वः
पुष्येण जितक्रोधं यौवराज्येन राघवम् | धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता | सा
दह्यमाना कोपेन मन्थरा पापदर्शिनी | उत्तिष्ठ मूढे किं शेषे भयं त्वाम् अभिवर्तते | अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे | एवमुक्ता तु कैकेयी रुष्टया परुषं वचः | कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे | मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् | सा
विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी | अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् | सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता | तव
दुःखेन कैकेयि मम दुःखं महद्भवेत् | यथा
हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः | मन्थराया वचः श्रुत्वा शयनात्स शुभानना | दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा | इदं
तु मन्थरे मह्यमाख्यासि परमं प्रियम् | रामे
वा भरते वाहं विशेषं नोपलक्षये | न
मे परं किं चिदितस्त्वया पुनः |
24 |
162 |
|
Manthara, a housemaid
who was residing with Kaikeyi since her birth, comes to know that king
Dasaratha was going to anoint Shri Rama as the Prince Regent. When she informs this news to Kaikeyi, expressing her anguish about
anointing Shri Rama, instead of Bharata - the son of Kaikeyi, as the Prince
Regent. To her surprise, instead of getting angry, Kaikeyi expresses happiness on Shri Rama being anointed as the Prince Regent. |
|||
|
8 |
मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् | हर्षं
किमिदमस्थाने कृतवत्यसि बालिशे | सुभगा
खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते | प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् | हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः | तां
दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः | धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्षुचिः | भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति | भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् | सा
त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे | कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता | अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे | भविता
राघवो राजा राघवस्य च यः सुतः | न
हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि | तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः | असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति | साहं
त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे | |
17 |
179 |
|
Manthara, becoming
indignant with Kaikeyi, taunts her for showing apathy towards her own son
Bharata. She further provokes Kaikeyi
that when Shri Rama becomes the king, Bharata and she had serve Kausalya and
Shri Rama. She added that if Shri Rama
becomes king, his son will become the king after him in succession and
Bharata and his sons will forever remain in sidelines. Kaikeyi gets provoked by these words and asks for advise of Manthara. |
|||
|
9 |
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना | अद्य
राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् | इदं
त्विदानीं सम्पश्य केनोपायेन मन्थरे | एवमुक्ता तया देव्या मन्थरा पापदर्शिनी | हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे | श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी | कथय
त्वं ममोपायं केनोपायेन मन्थरे | एवमुक्ता तया देव्या मन्थरा पापदर्शिनी | तव
देवासुरे युद्धे सह राजर्षिभिः पतिः | दिशमास्थाय कैकेयि दक्षिणां दण्डकान्प्रति | स
शम्बर इति ख्यातः शतमायो महासुरः | तस्मिन्महति सङ्ग्रामे राजा दशरथस्तदा | तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया | स
त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ | तौ
वरौ याच भर्तारं भरतस्याभिषेचनम् | क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते | दयिता
त्वं सदा भर्तुरत्र मे नास्ति संशयः | न
त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् | न
ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः | मणिमुक्तासुवर्णानि रत्नानि विविधानि च | यौ
तौ देवासुरे युद्धे वरौ दशरथोऽददात् | यदा
तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः | रामं
प्रव्राजयारण्ये नव वर्षाणि पञ्च च | एवं
प्रव्राजितश्चैव रामोऽरामो भविष्यति | येन
कालेन रामश्च वनात्प्रत्यागमिष्यति | प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा | तथा
प्रोत्साहिता देवी गत्वा मन्थरया सह | अनेकशतसाहस्रं मुक्ताहारं वराङ्गना | ततो
हेमोपमा तत्र कुब्जा वाक्यं वशं गता | न
सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः | अथैतदुक्त्वा वचनं सुदारुणं उदीर्णसंरम्भतमोवृतानना |
32 |
211 |
|
Then, Kaikeyi asks Manthara to tell a
plan to make her son Bharata the King. Manthara reminds her of the two boons that she had received, but not yet utilised, from King Dasaratha, when she saved him in a war with Demons. Manthara’s plan is : Kaikeyi should ask her husband those
two boons now,ie. (i) anointing Bharata for princely kingdom and (ii) sending
Shri Rama to exile for fourteen years." As per the adivse of Manthara, Kaikeyi entered the chamber of wrath along with Manthara, lied on the floor there like a golden creeper waiting for her husband to arrive. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे तृतीय: भाग:
No comments:
Post a Comment