अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ४ ;;; Part – 4)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
10 |
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् | तां
तत्र पतितां भूमौ शयानामतथोचिताम् | स
वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् | करेणुमिव दिग्धेन विद्धां मृगयुणा वने | परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतनः | न
तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् | यदिदं
मम दुःखाय शेषे कल्याणि पांसुषु | सन्ति
मे कुशला वैद्या अभितुष्टाश्च सर्वशः | कस्य
वा ते प्रियं कार्यं केन वा विप्रियं कृतम् | अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् | अहं
चैव मदीयाश्च सर्वे तव वशानुगाः | आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि | तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् | नास्मि विप्रकृता देव केन चिन्न विमानिता | प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि | एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतः | अवलिप्ते न जानासि त्वत्तः प्रियतरो मम | भद्रे
हृदयमप्येतदनुमृश्श्योद्धरस्व मे | बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि | तेन
वाक्येन संहृष्टा तमभिप्रायमात्मनः | यथाक्रमेण शपसि वरं मम ददासि च | चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः | निशाचराणि भूतानि गृहेषु गृहदेवताः | सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः | इति
देवी महेष्वासं परिगृह्याभिशस्य च | वरौ
यौ मे त्वया देव तदा दत्तौ महीपते | अभिषेक समारम्भो राघवस्योपकल्पितः | नव
पञ्च च वर्षाणि दण्डकारण्यमाश्रितः | भरतो
भजतामद्य यौवराज्यमकण्टकम् | ततः
श्रुत्वा महाराज कैकेय्या दारुणं वचः | असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् | चिरेण
तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः | नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि | सदा
ते जननी तुल्यां वृत्तिं वहति राघवः | त्वं
मयात्मविनाशाय भवनं स्वं प्रवेशिता | जीवलोको यदा सर्वो रामस्येह गुणस्तवम् | कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् | परा
भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् | तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना | तदलं
त्यज्यतामेष निश्चयः पापनिश्चये | अथ
जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये | अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ||४१|| स
भूमिपालो विलपन्ननाथवत् |
42 |
253 |
|
Having been thus preached
by Manthara, Kaikeyi lied down on the floor. King Dasaratha ordered for
various arrangements to be made for Shri Rama's coronation, took permission
to leave from the elders and entered his palace but could not find his
beloved Kaikeyi. After entering the house, king Dasaratha came to know that Kaikeyi went into her chamber of wrath with much anger. King Dasaratha having been disturbed in mind tried his best to know the reason for her anger. Kaikeyi spoke to the king, who was struck by cupid's arrows and yielded to hasty lust, and made him take oath on his dearest son Shri Rama that whatever her desire is, that will be fulfilled. Then she revealed her desire of redeeming her 2 boons. (1) All arrangements that have been made to undertake Shri Rama's coronation, should be used to coronate her son, as the prince regent, on that occasion itself, and (2) Shri Rama has to take refuge in the forest of Dandaka for fourteen years and by living like an ascetic, wearing rags, deer skin and matted hair. King Dasaratha felt a great pain when he heard her demands. He was awestruck as to how she can go against Shri Rama, who treated her like his mother, prayed with tears and tried to convince her that Shri Rama, being elder and superior in all characteristics, is fit to be coronated, but invain. And, finally he swooned. |
|||
|
13 |
अतदर्हं महाराजं शयानमतथोचितम् | अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी | त्वं कत्थसे महाराज सत्यवादी दृढव्रतः | एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा | मृते मयि गते रामे वनं मनुजपुङ्गवे | यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति | तथा विलपतस्तस्य परिभ्रमितचेतसः | स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता | तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः | न प्रभातं त्वयेच्छामि मयायं रचितोऽञ्जलिः |
एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः | साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः | शून्येन खलु सुश्रोणि मयेदं समुदाहृतम् | विशुद्धभावस्य हि दुष्टभावा ततः स राजा पुनरेव मूर्छितः |
15 |
268 |
|
Inspite of King Dasaratha’s wailings, Kaikeyi did not relent. She wanted her demands to be fulfilled. |
|||
|
14 |
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि |
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्
| आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः | संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः
| तथ ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे | सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः
| समयं च ममार्येमं यदि त्वं न करिष्यसि | एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया |
उद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत् | विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः
| यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः |
ततः पापसमाचारा कैकेयी पार्थिवं पुनः | किमिदं भाषसे राजन्वाक्यं गररुजोपमम् | स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्
| स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः | धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना | इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् |
ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति | सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्
| यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः | सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्
| सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया | इति सूतो मतिं कृत्वा हर्षेण महता पुनः | |
23 |
291 |
|
At the dawn, all the
ministers, priests had gathered at the gate of the Palace. Sage Vasistha told Sumantra to go in and
hasten the King Dasaratha for coronation process. When Sumantra went in,
Kaikeyi told him that the king could not sleep due to excess joy. She further told him to fetch Shri Rama
quickly to that place. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे चतुर्थ: भाग:
No comments:
Post a Comment