Saturday, December 20, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ५ ;;; Part – 5)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 5)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

15

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः |
उपतस्थुरुपस्थानं सहराजपुरोहिताः || १||

अमात्या बलमुख्याश्च मुख्या ये निगमस्य च |
राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः || २||

उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि |
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् || ३||

काञ्चना जलकुम्भाश्च भद्रपीठं स्वलङ्कृतम् |
रामश्च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा || ४||

गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् |
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च || ५||

प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः |
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः || ६||

क्षौद्रं दधिघृतं लाजा धर्भाः सुमनसः पयः |
सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः |
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा || ७||

चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् |
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् || ८||

चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डुरम् |
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् || ९||

पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः |
प्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते || १०||

अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः |
वादित्राणि च सर्वाणि बन्दिनश्च तथापरे || ११||

स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् |
निर्जगाम नृपावासान्मन्यमानः प्रियं महत् || १२||

प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् |
स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः || १३||

ततो ददर्श रुचिरं कैलाससदृशप्रभम् |
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् || १४||

महाकपाटपिहितं वितर्दिशतशोभितम् |
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् || १५||

शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् |
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् || १६||

16

307

Sumantra observes that the brahmans skilled in Vedas are ready, along with the royal priest, Vashishta. Ministers, army chiefs, prominent leaders of the city assembled there, welcoming the cause of Shri Rama's coronation.

All arrangements are in place for Shri Rama’s coronation and city of Ayodhya was decorated.  Sumantra proceeds towards Shri Rama’s palace, which was described as a magnificent one.

16

स तदन्तःपुरद्वारं समतीत्य जनाकुलम् |
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् || १||

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः |
अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् || २||

तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्वलङ्कृतान् |
ददर्श विष्ठितान्द्वारि स्त्र्यध्यक्षान्सुसमाहितान् || ३||

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः |
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे || ४||

प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः |
तत्रैवानाययामास राघवः प्रियकाम्यया || ५||

तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम् |
दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे || ६||

वराहरुधिराभेण शुचिना च सुगन्धिना |
अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् || ७||

स्थितया पार्श्वतश्चापि वालव्यजनहस्तया |
उपेतं सीतया भूयश्चित्रया शशिनं यथा || ८||

तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा |
ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् || ९||

प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने |
राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः || १०||

कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति |
महिष्या सह कैकेय्या गम्यतां तत्र माचिरम् || ११||

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः |
ततः संमानयामास सीतामिदमुवाच ह || १२||

देवि देवश्च देवी च समागम्य मदन्तरे |
मन्त्रेयेते ध्रुवं किं चिदभिषेचनसंहितम् || १३||

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा |
सञ्चोदयति राजानं मदर्थं मदिरेक्षणा || १४||

यादृशी परिषत्तत्र तादृशो दूत आगतः |
ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति || १५||

हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः |
सह त्वं परिवारेण सुखमास्स्व रमस्य च || १६||

पतिसंमानिता सीता भर्तारमसितेक्षणा |
आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी || १७||

स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च |
ततः पावकसङ्काशमारुरोह रथोत्तमम् || १८||

मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसं |
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः || १९||

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् |
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया || २०||

स पर्जन्य इवाकाशे स्वनवानभिनादयन् |
निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः || २१||

छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः |
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः || २२||

ततो हलहलाशब्दस्तुमुलः समजायत |
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः || २३||

स घोषवद्भिश्च हयैः सनागैः
पुरःसरैः स्वस्तिकसूतमागधैः |
महीयमानः प्रवरैश्च वादकैर्
अभिष्टुतो वैश्रवणो यथा ययौ || २४||

24

331

Sumantra meets Shri Rama and informs him of his father’s order.  Shri Rama, followed by Lakshmana, ascends the chariot driven by Sumantra, and proceeds towards his father’s palace.

17

स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः |
अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् || १||

स गृहैरभ्रसङ्काशैः पाण्डुरैरुपशोभितम् |
राजमार्गं ययौ रामो मध्येनागरुधूपितम् || २||

शोभमानमसम्बाधं तं राजपथमुत्तमम् |
संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि || ३||

आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान् |
यथार्हं चापि सम्पूज्य सर्वानेव नरान्ययौ || ४||

पितामहैराचरितं तथैव प्रपितामहैः |
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय || ५||

यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः |
ततः सुखतरं सर्वे रामे वत्स्याम राजनि || ६||

अलमद्य हि भुक्तेन परमार्थैरलं च नः |
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् || ७||

अतो हि न प्रियतरं नान्यत्किं चिद्भविष्यति |
यथाभिषेको रामस्य राज्येनामिततेजसः || ८||

एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः |
आत्मसम्पूजनीः शृण्वन्ययौ रामो महापथम् || ९||

न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् |
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे || १०||

सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् |
चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः || ११||

स राजकुलमासाद्य महेन्द्रभवनोपमम् |
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् || १२||

स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः |
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात् || १३||

ततः प्रविष्टे पितुरन्तिकं तदा
जनः स सर्वो मुदितो नृपात्मजे |
प्रतीक्षते तस्य पुनः स्म निर्गमं
यथोदयं चन्द्रमसः सरित्पतिः || १४||

14

345

Shri Rama reaches his father’s palace and enters, leaving behind his friends.

18

स ददर्शासने रामो निषण्णं पितरं शुभे |
कैकेयीसहितं दीनं मुखेन परिशुष्यता || १||

स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् |
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः || २||

रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः |
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् || ३||

तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् |
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् || ४||

इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् |
निःश्वसन्तं महाराजं व्यथिताकुलचेतसं || ५||

ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् |
उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा || ६||

अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् |
बभूव संरब्धतरः समुद्र इव पर्वणि || ७||

चिन्तयामास च तदा रामः पितृहिते रतः |
किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति || ८||

अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति |
तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते || ९||

स दीन इव शोकार्तो विषण्णवदनद्युतिः |
कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् || १०||

कच्चिन्मया नापराधमज्ञानाद्येन मे पिता |
कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय || ११||

विवर्णवदनो दीनो न हि मामभिभाषते |
शारीरो मानसो वापि कच्चिदेनं न बाधते |
सन्तापो वाभितापो वा दुर्लभं हि सदा सुखम् || १२||

कच्चिन्न किं चिद्भरते कुमारे प्रियदर्शने |
शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् || १३||

अतोषयन्महाराजमकुर्वन्वा पितुर्वचः |
मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे || १४||

यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः |
कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते || १५||

कच्चित्ते परुषं किं चिदभिमानात्पिता मम |
उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः || १६||

एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः |
किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे || १७||

अहं हि वचनाद्राज्ञः पतेयमपि पावके |
भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे |
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च || १८||

तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् |
करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते || १९||

तमार्जवसमायुक्तमनार्या सत्यवादिनम् |
उवाच रामं कैकेयी वचनं भृशदारुणम् || २०||

पुरा देवासुरे युद्धे पित्रा ते मम राघव |
रक्षितेन वरौ दत्तौ सशल्येन महारणे || २१||

तत्र मे याचितो राजा भरतस्याभिषेचनम् |
गमनं दण्डकारण्ये तव चाद्यैव राघव || २२||

यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि |
आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु || २३||

स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् |
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च || २४||

सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः |
अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस || २५||

भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् |
नानारत्नसमाकीर्णं सवाजिरथकुञ्जराम् || २६||

26

371

Shri Rama observes his father in a depressed mood.  When enquired, Kaikeyi replies on his behalf and tells him to honour the 2 boons given by his father, ie., (i) Bharata should be coronated with the all arrangements made for Shri Rama’s coronation, (ii) Shri Rama should live like an ascetic for 14 years in the Forest.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे पञ्चम: भाग:

 

Ayōdhyākāṇḍa Part-4

Ayōdhyākāṇḍa Part-6

 

No comments:

Post a Comment