अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ५ ;;; Part – 5)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
15 |
ते
तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः | अमात्या बलमुख्याश्च मुख्या ये निगमस्य च | उदिते
विमले सूर्ये पुष्ये चाभ्यागतेऽहनि | काञ्चना जलकुम्भाश्च भद्रपीठं स्वलङ्कृतम् | गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् | प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः | क्षौद्रं दधिघृतं लाजा धर्भाः सुमनसः पयः | चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् | चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डुरम् | पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः | अष्टौ
कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः | स
राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् | प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् | ततो
ददर्श रुचिरं कैलाससदृशप्रभम् | महाकपाटपिहितं वितर्दिशतशोभितम् | शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् | |
16 |
307 |
|
Sumantra observes that
the brahmans skilled in Vedas are ready, along with the royal priest,
Vashishta. Ministers, army chiefs, prominent leaders of the city assembled
there, welcoming the cause of Shri Rama's coronation. All arrangements are in place for Shri Rama’s coronation and city of Ayodhya was decorated. Sumantra proceeds towards Shri Rama’s palace, which was described as a magnificent one. |
|||
|
16 |
स
तदन्तःपुरद्वारं समतीत्य जनाकुलम् | प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः | तत्र
काषायिणो वृद्धान्वेत्रपाणीन्स्वलङ्कृतान् | ते
समीक्ष्य समायान्तं रामप्रियचिकीर्षवः | प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः | तं
वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम् | वराहरुधिराभेण शुचिना च सुगन्धिना | स्थितया पार्श्वतश्चापि वालव्यजनहस्तया | तं
तपन्तमिवादित्यमुपपन्नं स्वतेजसा | प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने | कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति | एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः | देवि
देवश्च देवी च समागम्य मदन्तरे | लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा | यादृशी परिषत्तत्र तादृशो दूत आगतः | हन्त
शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः | पतिसंमानिता सीता भर्तारमसितेक्षणा | स
सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च | मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसं | हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् | स
पर्जन्य इवाकाशे स्वनवानभिनादयन् | छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः | ततो
हलहलाशब्दस्तुमुलः समजायत | स
घोषवद्भिश्च हयैः सनागैः |
24 |
331 |
|
Sumantra meets Shri Rama
and informs him of his father’s order.
Shri Rama, followed by Lakshmana, ascends the chariot driven by
Sumantra, and proceeds towards his father’s palace. |
|||
|
17 |
स
रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः | स
गृहैरभ्रसङ्काशैः पाण्डुरैरुपशोभितम् | शोभमानमसम्बाधं तं राजपथमुत्तमम् | आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान् | पितामहैराचरितं तथैव प्रपितामहैः | यथा
स्म लालिताः पित्रा यथा पूर्वैः पितामहैः | अलमद्य हि भुक्तेन परमार्थैरलं च नः | अतो
हि न प्रियतरं नान्यत्किं चिद्भविष्यति | एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः | न
हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् | सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् | स
राजकुलमासाद्य महेन्द्रभवनोपमम् | स
सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः | ततः
प्रविष्टे पितुरन्तिकं तदा |
14 |
345 |
|
Shri Rama reaches his father’s palace
and enters, leaving behind his friends. |
|||
|
18 |
स
ददर्शासने रामो निषण्णं पितरं शुभे | स
पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् | रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः | तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् | इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् | ऊर्मि
मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् | अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् | चिन्तयामास च तदा रामः पितृहिते रतः | अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति | स
दीन इव शोकार्तो विषण्णवदनद्युतिः | कच्चिन्मया नापराधमज्ञानाद्येन मे पिता | विवर्णवदनो दीनो न हि मामभिभाषते | कच्चिन्न किं चिद्भरते कुमारे प्रियदर्शने | अतोषयन्महाराजमकुर्वन्वा पितुर्वचः | यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः | कच्चित्ते परुषं किं चिदभिमानात्पिता मम | एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः | अहं
हि वचनाद्राज्ञः पतेयमपि पावके | तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् | तमार्जवसमायुक्तमनार्या सत्यवादिनम् | पुरा
देवासुरे युद्धे पित्रा ते मम राघव | तत्र
मे याचितो राजा भरतस्याभिषेचनम् | यदि
सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि | स
निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् | सप्त
सप्त च वर्षाणि दण्डकारण्यमाश्रितः | भरतः
कोसलपुरे प्रशास्तु वसुधामिमाम् | |
26 |
371 |
|
Shri Rama observes his father in a
depressed mood. When enquired, Kaikeyi
replies on his behalf and tells him to honour the 2 boons given by his father,
ie., (i) Bharata should be coronated with the all arrangements made for Shri
Rama’s coronation, (ii) Shri Rama should live like an ascetic for 14 years in
the Forest. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे पञ्चम: भाग:
No comments:
Post a Comment