अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ६ ;;; Part – 6)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
19 |
तदप्रियममित्रघ्नो वचनं मरणोपमम् | एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः | इदं
तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः | मन्युर्न च त्वया कार्यो देवि ब्रूहि तवाग्रतः | हितेन
गुरुणा पित्रा कृतज्ञेन नृपेण च | अलीकं
मानसं त्वेकं हृदयं दहतीव मे | अहं
हि सीतां राज्यं च प्राणानिष्टान्धनानि च | किं
पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः | तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः | गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः | दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः | सा
हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी | एवं
भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः | तव
त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् | व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते | यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् | धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः | रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः | तदप्रियमनार्याया वचनं दारुणोदरम् | नाहमर्थपरो देवि लोकमावस्तुमुत्सहे | यदत्रभवतः किं चिच्छक्यं कर्तुं प्रियं मया | न
ह्यतो धर्मचरणं किं चिदस्ति महत्तरम् | अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् | न
नूनं मयि कैकेयि किं चिदाशंससे गुणम् | यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् | भरतः
पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा | स
रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता | वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा | स
रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् | तं
बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह | आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् | न
चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति | न
वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् | धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च | उचितम् च महाबाहुर्न जहौ हर्षमात्मनः | प्रविश्य वेश्मातिभृशं मुदान्वितं |
36 |
407 |
|
Shri Rama remained
unmoved when Kaikeyi informed him of her desires. He was worried as to why his father himself
did not communicate the same, as he is always ready to obey his father’s
orders. Kaikeyi urged him to move to the forest on that day itself, so that messengers can be sent to Bharata to fetch him quickly. Shri Rama said that he would go the forest on that day itself, but after informing his mother. When he came out, Lakshmana stood there with tears in his eyes. Shri Rama sent all his friends and well-wishers and went to his mother’s chambers. |
|||
|
20 |
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः | सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् | प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः | प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः | वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः | कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता | सा
क्षौमवसना हृष्टा नित्यं व्रतपरायणा | प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् | सा
चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् | तमुवाच दुराधर्षं राघवं सुतमात्मनः | वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् | सत्यप्रतिज्ञं पितरं राजानं पश्य राघव | मातरं
राघवः किं चित्प्रसार्याञ्जलिमब्रवीत् | देवि
नूनं न जानीषे महद्भयमुपस्थितम् | चतुर्दश हि वर्षाणि वत्स्यामि विजने वने | भरताय
महाराजो यौवराज्यं प्रयच्छति | तामदुःखोचितां दृष्ट्वा पतितां कदलीम् इव | उपावृत्योत्थितां दीनां वडवामिव वाहिताम् | सा
राघवमुपासीनमसुखार्ता सुखोचिता | यदि
पुत्र न जायेथा मम शोकाय राघव | एक
एव हि वन्ध्यायाः शोको भवति मानवः | न
दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे | सा
बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् | त्वयि
संनिहितेऽप्येवमहमासं निराकृता | यो
हि मां सेवते कश्चिदथ वाप्यनुवर्तते | दश
सप्त च वर्षाणि तव जातस्य राघव | उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः | स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते | ममैव
नूनं मरणं न विद्यते इदं
तु दुःखं यदनर्थकानि मे यदि
ह्यकाले मरणं स्वयेच्छया भृशमसुखममर्षिता तदा |
32 |
439 |
|
When Shri Rama informed
his mother Kausalya about the decision of his father in coronating Bharata in
his place and to send him to the Forest for 14 years of exile, she fell down
and lost consciousness. Then, she
regained her consciousness. |
|||
|
21 |
तथा
तु विलपन्तीं तां कौसल्यां राममातरम् | न
रोचते ममाप्येतदार्ये यद्राघवो वनम् | विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः | नास्यापराधं पश्यामि नापि दोषं तथा विधम् | न
तं पश्याम्यहं लोके परोक्षमपि यो नरः | देवकल्पमृजुं दान्तं रिपूणाम् अपि वत्सलम् | तदिदं
वचनं राज्ञः पुनर्बाल्यमुपेयुषः | यावदेव न जानाति कश्चिदर्थमिमं नरः | मया
पार्श्वे सधनुषा तव गुप्तस्य राघव | निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ | भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति | त्वया
चैव मया चैव कृत्वा वैरमनुत्तमम् | अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः | दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते | हरामि
वीर्याद्दुःखं ते तमः सूर्य इवोदितः | एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः | भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया | न
चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् | धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि | शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् | यथैव
राजा पूज्यस्ते गौरवेण तथा ह्यहम् | त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा | यदि
त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् | ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् | विलपन्तीं तथा दीनां कौसल्यां जननीं ततः | नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम | ऋषिणा
च पितुर्वाक्यं कुर्वता व्रतचारिणा | अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः | जामदग्न्येन रामेण रेणुका जननी स्वयम् | न
खल्वेतन्मयैकेन क्रियते पितृशासनम् | तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा | तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् | धर्मो
हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् | संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा | सोऽहं
न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् | तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् | तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः | अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् | त्वया
मया च वैदेह्या लक्ष्मणेन सुमित्रया। यशो
ह्यहं केवलराज्यकारणान् |
40 |
479 |
|
Lakshmana felt dejected
and did not like Shri Rama’s decision to go to the Forest like a meek person. He said that he would stand by his side, so
that Shri Rama can take control of the kingdom. Even Kausalya liked that idea. Shri Rama said that he did not want to go against the wishes of his father and added that she should also follow the wish of her husband. And, he sought her permission to go to the Forest. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे षष्ठ: भाग:
No comments:
Post a Comment