अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ८ ;;; Part – 8)
|
Sarga
number as per Ramayana |
Shlokas extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
26 |
अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम् | विराजयन्राजसुतो राजमार्गं नरैर्वृतम् | वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी | देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना | प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् | अथ
सीता समुत्पत्य वेपमाना च तं पतिम् | विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् | अद्य
बार्हस्पतः श्रीमान्युक्तः पुष्यो न राघव | न
ते शतशलाकेन जलफेननिभेन च | व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् | वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ | न
ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः | न
त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः | चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः | न
हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः | न
च काञ्चनचित्रं ते पश्यामि प्रियदर्शन | अभिषेको यदा सज्जः किमिदानीमिदं तव | इतीव
विलपन्तीं तां प्रोवाच रघुनन्दनः | कुले
महति सम्भूते धर्मज्ञे धर्मचारिणि | राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे | तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते | चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया | भरतस्य समीपे ते नाहं कथ्यः कदा चन | नापि
त्वं तेन भर्तव्या विशेषेण कदा चन | अहं
चापि प्रतिज्ञां तां गुरोः समनुपालयन् | याते
च मयि कल्याणि वनं मुनिनिषेवितम् | काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि | माता
च मम कौसल्या वृद्धा सन्तापकर्शिता | वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः | भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः | विप्रियं न च कर्तव्यं भरतस्य कदा चन | आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः | औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः | अहं
गमिष्यामि महावनं प्रिये |
34 |
616 |
|
After getting blessings from
his mother, Shri Rama, went to his house to inform Sita of the latest
developments. When Sita queried as to
why he was in a dejected mood, Shri Rama explained the 2 boons that were
sought by Kaikeyi and agreed to by King Dasaratha. And, he told her that he would be proceeding to the Forest and she has to stay back in Ayodhya itself and be humble and polite with Bharata, who will be now the Prince Regent. |
|||
|
27 |
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी | आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा | भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ | न
पिता नात्मजो नात्मा न माता न सखीजनः | यदि
त्वं प्रस्थितो दुर्गं वनमद्यैव राघव | ईर्ष्या रोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् | प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा | अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् | सुखं
वने निवत्स्यामि यथैव भवने पितुः | शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी | त्वं
हि कर्तुं वने शक्तो राम सम्परिपालनम् | फलमूलाशना नित्यं भविष्यामि न संशयः | इच्छामि सरितः शैलान्पल्वलानि वनानि च | हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः | सह
त्वया विशालाक्ष रंस्ये परमनन्दिनी | स्वर्गेऽपि च विना वासो भविता यदि राघव | अहं
गमिष्यामि वनं सुदुर्गमं अनन्यभावामनुरक्तचेतसं तथा
ब्रुवाणाम् अपि धर्मवत्सलो |
19 |
635 |
|
Sita did not agree to
Shri Rama’s proposal. She said that
whatever that applies to Shri Rama, that applies to her also, being a
wife. And, 14 year exile period
applies to her and she will follow him. She said that she would like to see the beautiful places in the Forest and would like spend there by eating whatever Shri Rama eats. |
|||
|
28 |
स
एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः | सीते
महाकुलीनासि धर्मे च निरता सदा | सीते
यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले | सीते
विमुच्यतामेषा वनवासकृता मतिः | हितबुद्ध्या खलु वचो मयैतदभिधीयते | गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम् | सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले | उपवासश्च कर्तव्या यथाप्राणेन मैथिलि | अतीव
वातस्तिमिरं बुभुक्षा चात्र नित्यशः | सरीसृपाश्च बहवो बहुरूपाश्च भामिनि | नदीनिलयनाः सर्पा नदीकुटिलगामिनः | पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह | द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि | तदलं
ते वनं गत्वा क्षमं न हि वनं तव | वनं
तु नेतुं न कृता मतिस्तदा |
15 |
650 |
|
Out of his love towards
her, Shri Rama tried to dissuade her from following him by explaining the
hardship in the Forest life. He explained
various difficulties that one has to face in the Forest life as an ascetic. |
|||
|
29 |
एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता | ये
त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति | त्वया
च सह गन्तव्यं मया गुरुजनाज्ञया | न
च मां त्वत्समीपस्थमपि शक्नोति राघव | पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् | अथ
चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् | लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे | आदेशो
वनवासस्य प्राप्तव्यः स मया किल | कृतादेशा भविष्यामि गमिष्यामि सह त्वया | वनवासे हि जानामि दुःखानि बहुधा किल | कन्यया च पितुर्गेहे वनवासः श्रुतो मया | प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो | कृतक्षणाहं भद्रं ते गमनं प्रति राघव | शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा | प्रेत्यभावेऽपि कल्याणः सङ्गमो मे सह त्वया | इह
लोके च पितृभिर्या स्त्री यस्य महामते | एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् | भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः | यदि
मां दुःखितामेवं वनं नेतुं न चेच्छसि | एवं
बहुविधं तं सा याचते गमनं प्रति | एवमुक्ता तु सा चिन्तां मैथिली समुपागता | चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् | |
22 |
672 |
|
Seetha was distressed to
hear these words of Shri Rama and with her face with tears, she said that as
her father gave her in marriage to him and ordered to follow wherever he goes,
she would follow him. She said that she is not afraid of any difficulties in the Forest. She added that if he does not take her along with him, she would give up her life. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे अष्टम: भाग:
No comments:
Post a Comment