Monday, December 15, 2025

बालकाण्ड – Bālakāṇḍa (भाग - २ ;;; Part – 2)

 

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 2)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

12

ततः काले बहुतिथे कस्मिंश् चित्सुमनोहरे |
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् || ||

ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् |
यज्ञाय वरयामास सन्तानार्थं कुलस्य || ||

तथेति राजानमुवाच सुसत्कृतः |
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् || ||

ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् |
सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः || ||

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः |
समानयत्स तान्विप्रान्समस्तान्वेदपारगान् || ||

सुयज्ञं वामदेवं जाबालिमथ काश्यपम् |
पुरोहितं वसिष्ठं ये चान्ये द्विजसत्तमाः || ||

तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा |
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् || ||

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् |
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम || ||

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा |
ऋषिपुत्रप्रभावेन कामान्प्राप्स्यामि चाप्यहम् || ||

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् |
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् || १०||

ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा |
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् || ११||

सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् |
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागताः || १२||

ततः प्रीतोऽभवद्राजा श्रुत्वा तद्द्विजभाषितम् |
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् || १३||

गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे |
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् || १४||

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् |
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि || १५||

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता |
नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे || १६||

छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः |
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति || १७||

तद्यथाविधि पूर्वं मे क्रतुरेष समाप्यते |
तथाविधानं क्रियतां समर्थाः करणेष्विह || १८||

तथेति ततः सर्वे मन्त्रिणः प्रत्यपूजयन् |
पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत || १९||

ततो द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम् |
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् || २०||

21

107

When Vasanta/spring season (February – March) has come, the king Dasharatha desired to perform the Vedic Ashvamedha ritual. When the King Dasharatha requested the  sage to conduct Vedic ritual on his behalf, so that he begets progeny, Sage Rishyasringa directed the king to garner the paraphernalia for ritual and to release ritual horse as a prerogative."

Then King Dasharatha ordered Sumantra, to bring the Vedic scholars and ritual conductors like Sages Suyajna, Vaamadeva, Jaabaali, and Kaashyapa, along with the family priest Vashishta, as well as other Vedic Brahmans.  And, when they arrived he had disclosed his idea of performing the Horse ritual under the guidance of Sage Rishyasringa. Then Sage Vashishta along with all other sages/scholars have applauded that idea and blessed Dasharatha.

The king ordered his ministers to procure the paraphernalia for the ritual and to release the ritual-horse, guarded well by gallant men in its journey and followed by scholars as per tradition.  He also ordered to decide the ritual place on the northern banks of Sarayu River and all rituals to commence, as laid down in the scriptures.  

13

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् |
अभिवाद्य वसिष्ठं न्यायतः प्रतिपूज्य || ||

अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् |
यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव || ||

यथा विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् |
भवान्स्निग्धः सुहृन्मह्यं गुरुश्च परमो भवान् || ||

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः |
तथेति राजानमब्रवीद्द्विजसत्तमः || ||

करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् |
ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान् || ||

स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् |
कर्मान्तिकाञ्शिल्पकारान्वर्धकीन्खनकानपि || ||

गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् |
तथा शुचीञ्शास्त्रविदः पुरुषान्सुबहुश्रुतान् || ||

यज्ञकर्म समीहन्तां भवन्तो राजशासनात् |
इष्टका बहुसाहस्री शीघ्रमानीयताम् इति || ||

औपकार्याः क्रियन्तां राज्ञां बहुगुणान्विताः |
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः || ||

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः |
तथा पौरजनस्यापि कर्तव्या बहुविस्तराः || १०||

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः |
तथा जानपदस्यापि जनस्य बहुशोभनम् || ११||

दातव्यमन्नं विधिवत्सत्कृत्य तु लीलया |
सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः || १२||

चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि |
यज्ञकर्मसु येऽव्यग्राः पुरुषाः शिल्पिनस्तथा || १३||

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् |
यथा सर्वं सुविहितं किं चित्परिहीयते || १४||

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा |
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् || १५||

यथोक्तं तत्करिष्यामो किं चित्परिहास्यते |
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् || १६||

निमन्त्रयस्य नृपतीन्पृथिव्यां ये धार्मिकाः |
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैव सहस्रशः || १७||

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् |
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् || १८||

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् |
तमानय महाभागं स्वयमेव सुसत्कृतम् |
पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते || १९||

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् |
सद्वृत्तं देवसङ्काशं स्वयमेवानयस्व || २०||

तथा केकयराजानं वृद्धं परमधार्मिकम् |
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय || २१||

अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् |
वयस्यं राजसिंहस्य तमानय यशस्विनम् || २२||

प्राचीनान्सिन्धुसौवीरान्सौराष्ठ्रेयांश्च पार्थिवान् |
दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व || २३||

सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले |
तानानय यथाक्षिप्रं सानुगान्सहबान्धवान् || २४||

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा |
व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् || २५||

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् |
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः || २६||

ते कर्मान्तिकाः सर्वे वसिष्ठाय धीमते |
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् || २७||

ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वान्पुनरब्रवीत् |
अवज्ञया दातव्यं कस्य चिल्लीलयापि वा |
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः || २८||

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः |
बहूनि रत्नान्यादाय राज्ञो दशरथस्य || २९||

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् |
उपयाता नरव्याघ्र राजानस्तव शासनात् || ३०||

मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः |
यज्ञियं कृतं राजन्पुरुषैः सुसमाहितैः || ३१||

निर्यातु भवान्यष्टुं यज्ञायतनमन्तिकात् |
सर्वकामैरुपहृतैरुपेतं वै समन्ततः || ३२||

तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः |
शुभे दिवस नक्षत्रे निर्यातो जगतीपतिः || ३३||

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः |
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा || ३४||

34

141

On completion of one full year when spring had arrived, King Dasharatha, with a view to performing Horse Ritual entered the ritual arena.  Then, he greeted and requested his family priest Sage Vashishta and said to him:

"Let my ritual be performed scripturally, oh foremost Brahman, let it be conducted in such a way that no hindrance occurs even in its ancillary rituals. You being affectionate friend and most reverential spiritual guide and kind-hearted to me, and the burden of performing the sacrifice which has since commenced shall be borne by you". "

Then that Sage Vashishta consented to these words and summoned and spoke to elderly Brahman scholars, and elderly architects who are all proficient and experts in respective fields. He also summoned the cooks, construction supervisors, brick-makers, carpenters, earth-diggers, accountants, and sculptors for arranging accommodations to various people, elephants, horses, etc, food arrangements and organising the performance of the ritual as per scriptures

He issued directions to Sumantra, Sage Vashishta for sending invitations to the all concerned from all the kingdoms.On hearing orders of Sage Vashishta, Sumantra quickly ordered devout envoys to invite all those kings to their kingdom.

All those artisans engaged in ritual works have reported Vashishta, the details of all those ritual works that are accomplished. Then in some days and nights many kings have arrived taking precious gems with them as gifts for Dasharatha.

On an auspicious/favourable day, King Dasharatha came forth towards the ritual hall according to the advice of both the sages Vashishta and Rishyasringa.  Then Sage Vashishta and other eminent Brahmans keeping the Sage Rishyasringa ahead of them entered the ritual hall, to commence the ritual works thus. When all have entered the ritual arena, king Dasharatha along with his wives undertook vow of ritual.

14

अथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे |
सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत || ||

ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः |
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः || ||

कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः |
यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः || ||

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः |
चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः || ||

अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि |
प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः || ||

चाहुतमभूत्तत्र स्खलितं वापि किं चन |
दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे || ||

तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते |
नाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा || ||

ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते |
तापसा भुजते चापि श्रमणा भुञ्जते तथा || ||

वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव |
अनिशं भुञ्जमानानां तृप्तिरुपलभ्यते || ||

दीयतां दीयतामन्नं वासांसि विविधानि |
इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः || १०||

अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः |
दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा || ११||

अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः |
अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः || १२||

स्वलङ्कृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् |
उपासते तानन्ये सुमृष्टमणिकुण्डलाः || १३||

कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि |
प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया || १४||

दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः |
सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः || १५||

नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः |
सदस्यस्तस्य वै राज्ञो नावादकुशलो द्विजः || १६||

प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथा |
तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे || १७||

श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा |
द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ || १८||

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः |
शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् || १९||

विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः |
अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः || २०||

आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः |
सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि || २१||

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः |
चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि |
चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः || २२||

गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः |
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् || २३||

उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः |
शामित्रे तु हयस्तत्र तथा जल चराश् ये || २४||

ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा |
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा |
अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य || २५||

कौसल्या तं हयं तत्र परिचर्य समन्ततः |
कृपाणैर्विशशासैनं त्रिभिः परमया मुदा || २६||

पतत्रिणा तदा सार्धं सुस्थितेन चेतसा |
अवसद्रजनीमेकां कौसल्या धर्मकाम्यया || २७||

होताध्वर्युस्तथोद्गाता हयेन समयोजयन् |
महिष्या परिवृत्थ्याथ वावातामपरां तथा || २८||

पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः |
ऋत्विक्परम सम्पन्नः श्रपयामास शास्त्रतः || २९||

धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः |
यथाकालं यथान्यायं निर्णुदन्पापमात्मनः || ३०||

हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः |
अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः || ३१||

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः |
अश्वमेधस्य चैकस्य वैतसो भाग इष्यते || ३२||

त्र्यहोऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः |
चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् || ३३||

उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् |
कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् || ३४||

ज्योतिष्टोमायुषी चैव अतिरात्रौ निर्मितौ |
अभिजिद्विश्वजिच्चैव अप्तोर्यामो महाक्रतुः || ३५||

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः |
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् || ३६||

उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता |
अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा || ३७||

क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः |
ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः || ३८||

ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम् |
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति || ३९||

भूम्या कार्यमस्माकं हि शक्ताः स्म पालने |
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप |
निष्क्रयं किं चिदेवेह प्रयच्छतु भवानिति || ४०||

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः |
दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् || ४१||

ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु |
ऋष्यशृङ्गाय मुनये वसिष्ठाय धीमते || ४२||

ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः |
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् || ४३||

43

184

Keeping Sage Rishyasringa as the supervisor, those eminent Brahmin scholars commenced, Ashvamedha/ Horse Ritual of King Dasaratha on the northern banks of River Sarayu. The ritual went on as per the instructions laid down in the scriptures. Food and clothing were provided abundantly to all the people. Everyone was satisfied with the arrangements made.

For the animal sacrifices, the Sages, who conduct the ritual have arranged the animals like horse and other aquatic animals as per scriptures. Three hundred animals are tied to the ritual posts, along with the ritual horse of that King Dasharatha, which horse is gem of horses and verily a best one.  For achieving results of ritual, with that horse that firm minded Queen Kausalya resided for one-night, desiring dharma.

On completing the ritual thus, King Dasharatha, donated those lands to the officiating priests, called ritwiks. After receiving the lands, the priests gave them back to King Dasaratha with a request to provide them gems, gold, or cows or anything else that is available, equivalent to the value of the lands.  The same were provided to them.

Those Brahmin priests were satisfied at heart on receiving their due.  Thus, the Ashvamedha/ Horse Ritual was completed.

इत्यार्षे श्री रामायणे बालकाण्डे द्वितीय: भाग:

 

Bālakāṇḍa Part-1

Bālakāṇḍa Part - 3

 

No comments:

Post a Comment