Tuesday, December 16, 2025

बालकाण्ड – Bālakāṇḍa (भाग - ४ ;;; Part – 4)

 

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 4)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

21

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् |
समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम् || १||

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि |
रागवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः || २||

यदिदं ते क्षमं राजन्गमिष्यामि यथागतम् |
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः || ३||

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः |
चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् || ४||

त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः |
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् || ५||

इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः |
धृतिमान्सुव्रतः श्रीमान्न धर्मं हातुमर्हसि || ६||

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः |
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि || ७||

संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव |
इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय || ८||

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः |
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा || ९||

एष विग्रहवान्धर्म एष वीर्यवतां वरः |
एष बुद्ध्याधिको लोके तपसश्च परायणम् || १०||

एषोऽस्त्रान्विविधान्वेत्ति त्रैलोक्ये सचराचरे |
नैनमन्यः पुमान्वेत्ति न च वेत्स्यन्ति के चन || ११||

न देवा नर्षयः के चिन्नासुरा न च राक्षसाः |
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः || १२||

एवं वीर्यो महातेजा विश्वामित्र्रो महातपाः |
न रामगमने राजन्संशयं कर्तुमर्हसि || १३||

13

148

On hearing the indecisive words of Dasharatha, Sage Vishvamitra angrily questioned as to why he promised to fulfil his wish in the first instance and later went back on his word, and wished to go away from there.

Sensing the anger of sage Vishvamitra, Sage Vashishta advised the king, being born in Ikshwaku dynasty – known for honouring one’s word – he should not forsake the word given to Sage Vishwamitra.

He stated that whether Shri Rama was trained in weaponry or not, demons cannot touch him as long as Sage Vishvamitra, who is the know-how of various DIVINE missiles, protects him.

He further stated that sage Vishvamitra, though can control those demons by himself, yet intending to accord benefit to Shri Rama, he had approached him and requesting him. Thus advised, king Dasharatha consented to send Shri Rama along with the sage Vishvamitra.

22

तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् |
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् || १||

कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च |
पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् || २||

स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् |
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना || ३||

ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा |
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् || ४||

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनः |
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि || ५||

विश्वामित्रो ययावग्रे ततो रामो महायशाः |
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् || ६||

कलापिनौ धनुष्पाणी शोभयानौ दिशो दश |
विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ |
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ || ७||

बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती |
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी || ८||

अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे |
ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः || ९||

9

157

Then, King Dasharatha called for Shri Rama along with Lakshmana to travel with the Sage Vishwamitra.   Taking blessing of his parents, Shri Rama started his journey, alongwith Lakshmana and Sage Vishvamitra.

Sage Vishwamitra walked ahead followed by Shri Rama and Lakshmana handling holding their bows and two quivers to each. On going one and half yojana distance, on the riverbank of Sarayu, they stayed for that night. 

23

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः |
अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे || १||

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते |
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् || २
||

तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ |
स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् || ३||

कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् |
अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः || ४||

तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम् |
ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे || ५||

इहाद्य रजनीं राम वसेम शुभदर्शन |
पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् || ६||

तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा |
विज्ञाय परमप्रीता मुनयो हर्षमागमन् || ७||

अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे |
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् || ८||

तत्र वासिभिरानीता मुनिभिस्सुव्रतै: सह।
न्यवसन्सुसुखं तत्र कामाश्रमपदे तदा || ९||

9

166

At dawn, Sage Vishvamitra woke up Shri Rama and Lakshmana, who are sleeping on a grass bed, to attend to morning rites.

कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते |

उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् || 

"Fortunate is Kausalya to beget you as her son Rama... get up oh, tigerly-man, eastern aurora is emerging, daytime tasks towards gods are to be performed."

On hearing the benign words of the sage those valorous and best ones among men got up, bathed, and on offering water oblation they mediated upon the supreme hymn. Thereafter, their journey was commenced, and travelling some distance they had come across the confluence point of river Ganga and Sarayu.

Sage Vishvamitra, Shri Rama and Lakshmana spend that night near the hermitage.

24

ततः प्रभाते विमले कृताह्निकमरिन्दमौ |
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ || १||

ते च सर्वे महात्मानो मुनयः संशितव्रताः |
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् || २||

आरोहतु भवान्नावं राजपुत्रपुरस्कृतः |
अरिष्टं गच्छ पन्थानं मा भूत्कालस्य पर्ययः || ३||

विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च |
ततार सहितस्ताभ्यां सरितं सागरं गमाम् || ४||

अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् |
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः || ५||

राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् |
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् || ६||

कैलासपर्वते राम मनसा निर्मितं सरः |
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः || ७||

तस्मात्सुस्राव सरसः सायोध्यामुपगूहते |
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता || ८||

तस्यायमतुलः शब्दो जाह्नवीम् अभिवर्तते |
वारिसङ्क्षोभजो राम प्रणामं नियतः कुरु || ९||

ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ |
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ || १०||

स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः |
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् || ११||

अहो वनमिदं दुर्गं झिल्लिकागणनादितम् |
भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः || १२||

नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः |
सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् || १३||

धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः |
सङ्कीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् || १४||

तमुवाच महातेजा विश्वामित्रो महामुनिः |
श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् || १५||

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम |
मलदाश्च करूषाश्च देवनिर्माण निर्मितौ || १६||

एतौ जनपदौ स्थीतौ दीर्घकालमरिन्दम |
मलदाश्च करूषाश्च मुदितौ धनधान्यतः ||१७|| 

कस्य चित्त्वथ कालस्य यक्षी वै कामरूपिणी |
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ||१८||

ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः |
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ||१९||

इमौ जनपदौ नित्यं विनाशयति राघव |
मलदांश्च करूषांश्च ताटका दुष्टचारिणी ||२०||

सेयं पन्थानमावार्य वसत्यत्यर्धयोजने |
अत एव च गन्तव्यं ताटकाया वनं यतः ||२१||

स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् |
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ||२२||

न हि कश्चिदिमं देशं शक्रोत्यागन्तुमीदृशम् |
यक्षिण्या घोरया राम उत्सादितमसह्यया || २३||

एतत्ते सर्वमाख्यातं यथैतद्दरुणं वनम् |
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते || २४||

24

190

Then, in the morning they crossed the rivers and proceeded further and entered a horrendous and uninhibited forest.  Upon Shri Rama’s enquiry, Sage Vishmitra told the story of that forest.

Once these were vast provinces, known as Malada and Karuusha. For a long time these habitations Malada and Karuusha were affluent, and the people were happy with wealth and provisions.

Later, Tataka, a yaksha female, possessor of the strength of a thousand elephants and wife of demon Sunanda, used to live here alongwith her sons Mareecha, And, Tataka is always destroying the inhabitations at Malada and Karusha. It was because of her reason Malada and Karuusha had become the forest.

Sage Vishvamitra told Shri Rama to eliminate Tataka in order to make the provinces habitable once again.

इत्यार्षे श्री रामायणे बालकाण्डे चतुर्थ: भाग:

 

 

Bālakāṇḍa Part-3

Bālakāṇḍa Part - 5

No comments:

Post a Comment