किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ११ ;;; Part – 11)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
32 |
अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह | सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् | न
मे दुर्व्याहृतं किं चिन्नापि मे दुरनुष्ठितम् | असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः | अत्र
तावद्यथाबुद्धि सर्वैरेव यथाविधि | न
खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् | सर्वथा सुकरं मित्रं दुष्करं परिपालनम् | अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना | सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुङ्गवः | सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर | राघवेण तु शूरेण भयमुत्सृज्य दूरतः | सर्वथा प्रणयात्क्रुद्धो राघवो नात्र संशयः | त्वं
प्रमत्तो न जानीषे कालं कलविदां वर | निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका | प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव | आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् | कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् | नियुक्तैर्मन्त्रिभिर्वाच्यो अवश्यं पार्थिवो हितम् | अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः | न
स क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत् | तस्य
मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः | न
रामरामानुजशासनं त्वया |
22 |
986 |
|
Sugreeva got
disturbed at the apparent anger of Lakshmana and Shri Hanuman told Sugreeva
that causing delay for the search of Sita was the fault of Sugreeva, and
Sugreeva is advised to pray for the mercy of Lakshmana personally. |
|||
|
33 |
अथ
प्रतिसमादिष्टो लक्ष्मणः परवीरहा | द्वारस्था हरयस्तत्र महाकाया महाबलाः | निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् | स
तं रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम् | हर्म्यप्रासादसम्बाधां नानापण्योपशोभिताम् | देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः | चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् | विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर्नैकभूमिभिः | अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च | विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः | कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा | एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् | पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च | पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् | शुल्कैः प्रासादशिखरैः कैलासशिखरोपमैः | महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः | हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः | सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः | स
सप्त कक्ष्या धर्मात्मा यानासनसमावृताः | हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः | प्रविशन्नेव सततं शुश्राव मधुरस्वरम् | बह्वीश्च विविधाकारा रूपयौवनगर्विताः | दृष्ट्वाभिजनसम्पन्नाश्चित्रमाल्यकृतस्रजः | नातृप्तान्नाति च व्यग्रान्नानुदात्तपरिच्छदान् | ततः
सुग्रीवमासीनं काञ्चने परमासने | दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् | रुमां
तु वीरः परिरभ्य गाढं |
27 |
1013 |
|
Upon the invitation
of Angada, Lakshmana reaches King of Vanaras palace-chambers. Feeling shy to
enter inside, where the women are moving about, and also angered at
Sugreeva's inactiveness, Lakshmana makes a thunderous noise with his
bowstring. Listening that sound Sugreeva is terrorised and sends Tara to pacify
Lakshmana. Tara approaches Lakshmana and pacifies his anger and invites him
to their palace. |
|||
|
34 |
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् | क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा | उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् | उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः | संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः | रुमा
द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् | सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः | यस्तु
राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् | शतमश्वानृते हन्ति सहस्रं तु गवानृते | पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः | गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः | ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा | अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर | ननु
नाम कृतार्थेन त्वया रामस्य वानर | स
त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः | महाभागेन रामेण पापः करुणवेदिना | कृतं
चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः | न
च सङ्कुचितः पन्था येन वाली हतो गतः | न
नूनमिक्ष्वाकुवरस्य कार्मुकाच् |
19 |
1032 |
|
Lakshmana enters the
inner chambers of the palace. Sugreeva approaches him in humbleness. Then,
Lakshmana rebukes Sugreeva with harsh words and warns him to face the wrath
of the arrows of Shri Rama. |
|||
|
35 |
तथा
ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा | नैवं
लक्ष्मण वक्तव्यो नायं परुषमर्हति | नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः | उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः | रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् | सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम् | घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण | स
हि प्राप्तं न जानीते कालं कालविदां वरः | देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण | न
च रोषवशं तात गन्तुमर्हसि लक्ष्मण | सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ | प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता | रुमां
मां कपिराज्यं च धनधान्यवसूनि च | समानेष्व्यति सुग्रीवः सीतया सह राघवम् | शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् | अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः | ते
न शक्या रणे हन्तुमसहायेन लक्ष्मण | एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः | त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः | तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् | कृता
तु संस्था सौमित्रे सुग्रीवेण यथापुरा | ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च | तव
हि मुखमिदं निरीक्ष्य कोपात् |
23 |
1055 |
|
Tara informs
Lakshmana that all the Vanara forces are mobilized and they will be present
themselves shortly before Shri Rama.. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
एकादश: भाग:
No comments:
Post a Comment