किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १४ ;;; Part – 14)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
42 |
ततः
प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् | अथाहूय महातेजाः सुषेणं नाम यूथपम् | अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च | वृतः
शतसहस्रेण वानराणां तरस्विनाम् | सुराष्ट्रान्सह बाह्लीकाञ्शूराभीरांस्तथैव च | पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् | प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः | गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् | ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम | श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः | भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु | दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः | अतोऽन्यदपि यत्किं चित्कार्यस्यास्य हितं भवेत् | ततः
सुषेण प्रमुखाः प्लवङ्गमाः |
14 |
1240 |
|
Sugreeva sends
another troop of vanaras in Western direction to search for Seetha under the
leadership of Sushena, the father of Tara. This troop is also given one
month's time to find the whereabouts of Seetha. |
|||
|
43 |
ततः
सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् | उवाच
राजा मन्त्रज्ञः सर्ववानरसंमतम् | वृतः
शतसहस्रेण त्वद्विधानां वनौकसाम् | दिशं
ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् | अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये | कृतं
हि प्रियमस्माकं राघवेण महात्मना | एतां
बुद्धिं समास्थाय दृश्यते जानकी यथा | अयं
हि सर्वभूतानां मान्यस्तु नरसत्तमः | इमानि
वनदुर्गाणि नद्यः शैलान्तराणि च | सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् | ततः
कृतं दाशरथेर्महत्प्रियं ततः
कृतार्थाः सहिताः सबान्धवा |
12 |
1252 |
|
Sugreeva sends the
last troop of vanaras in Northern direction to search for Seetha under the
leadership of Shatabali. This troop is
also given one month's time to find the whereabouts of Seetha. |
|||
|
44 |
विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् | न
भूमौ नान्तरिक्षे वा नाम्बरे नामरालये | सासुराः सहगन्धर्वाः सनागनरदेवताः | गतिर्वेगश्च तेजश्च लाघवं च महाकपे | तेजसा
वापि ते भूतं समं भुवि न विद्यते | त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः | ततः
कार्यसमासङ्गमवगम्य हनूमति | सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः | तदेवं
प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः | तं
समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् | ददौ
तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् | अनेन
त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा | व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः | स
तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः | स
तत्प्रकर्षन्हरिणां बलं महद् अतिबलबलमाश्रितस्तवाहं |
16 |
1268 |
|
Sugreeva extols Shri Hanuman's
capabilities and reposes full confidence in him in locating Seetha. On observing
Sugreeva’s confidence in Shri Hanuman, Shri Rama realises that Shri Hanuman
alone can find Sita. Thus, Shri Rama gives his ring to Shri Hanuman as memorabilia
enabling Seetha to recognise Shri Hanuman without doubt. |
|||
|
45 |
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः | रामः
प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः | उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् | पूर्वां दिशं प्रति ययौ विनतो हरियूथपः || ४|| ताराङ्गदादि सहितः प्लवगः पवनात्मजः | पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः | ततः
सर्वा दिशो राजा चोदयित्वा यथा तथम् | एवं
सञ्चोदिताः सर्वे राज्ञा वानरयूथपाः | नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः | अहमेको हनिष्यामि प्राप्तं रावणमाहवे | वेपमानं श्रमेणाद्य भवद्भिः स्थीयताम् इति | विधमिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन् | अहं
योजनसङ्ख्यायाः प्लविता नात्र संशयः | भूतले
सागरे वापि शैलेषु च वनेषु च | इत्येकैकं तदा तत्र वानरा बलदर्पिताः | |
15 |
1283 |
|
All the troops start
their journey in the direction, as ordered by Sugreeva. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
चतुर्दश: भाग:
No comments:
Post a Comment