किष्किन्धाकाण्ड
- Kiṣkindhākāṇḍa (भाग
- १६
;;; Part – 16)
|
Sarga number as per Ramayana |
Shlokas extracted |
No.
of shlokas |
Cumulative
number of shlokas in this Kanda |
|
50 |
सह
ताराङ्गदाभ्यां
तु सङ्गम्य
हनुमान्कपिः
| सिंहशार्दूलजुष्टाश्च
गुहाश्च
परितस्तथा
| तेषां
तत्रैव
वसतां स
कालो व्यत्यवर्तत
|| ३|| स
हि देशो
दुरन्वेषो
गुहा गहनवान्महान्
| परस्परेण
रहिता अन्योन्यस्याविदूरतः
| मैन्दश्च
द्विविदश्चैव
हनुमाञ्जाम्बवानपि
| गिरिजालावृतान्देशान्मार्गित्वा
दक्षिणां
दिशम् | ततः
क्रौञ्चाश्च
हंसाश्च
सारसाश्चापि
निष्क्रमन्
| ततस्तद्बिलमासाद्य
सुगन्धि
दुरतिक्रमम्
| सञ्जातपरिशङ्कास्ते
तद्बिलं
प्लवगोत्तमाः
| ततः
पर्वतकूटाभो
हनुमान्मारुतात्मजः
| गिरिजालावृतान्देशान्मार्गित्वा
दक्षिणां
दिशम् | अस्माच्चापि
बिलाद्धंसाः
क्रौञ्चाश्च
सह सारसैः
| नूनं
सलिलवानत्र
कूपो वा
यदि वा
ह्रदः | इत्युक्तास्तद्बिलं
सर्वे विविशुस्तिमिरावृतम्
| ततस्तस्मिन्बिले
दुर्गे
नानापादपसङ्कुले
| ते
नष्टसंज्ञास्तृषिताः
सम्भ्रान्ताः
सलिलार्थिनः
| ते
कृशा दीनवदनाः
परिश्रान्ताः
प्लवङ्गमाः
| ततस्तं
देशमागम्य
सौम्यं
वितिमिरं
वनम् | सालांस्तालांश्च
पुंनागान्ककुभान्वञ्जुलान्धवान्
| तरुणादित्यसङ्काशान्वैदूर्यमयवेदिकान्
| महद्भिः
काञ्चनैर्वृक्षैर्वृतं
बालार्क
संनिभैः
| नलिनीस्तत्र
ददृशुः
प्रसन्नसलिलायुताः
| तपनीयगवाक्षाणि
मुक्ताजालावृतानि
च | ददृशुस्तत्र
हरयो गृहमुख्यानि
सर्वशः
| काञ्चनभ्रमरांश्चैव
मधूनि च
समन्ततः
| महार्हाणि
च यानानि
ददृशुस्ते
समन्ततः
| अगरूणां
च दिव्यानां
चन्दनानां
च सञ्चयान्
| महार्हाणि
च पानानि
मधूनि रसवन्ति
च | तत्र
तत्र विचिन्वन्तो
बिले तत्र
महाप्रभाः
| तां
दृष्ट्वा
भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम्
| ततो
हनूमान्गिरिसंनिकाशः
|
32 |
1390 |
|
Suffering with hunger and thirst, the vanaras enter
Riksha cave, with a hope to get some water. While groping in that dark cave, they
crossed the deadline fixed by Sugreeva. Finally, they see light and
extraordinarily built mansions, woodlands, trees and lakes. Thereupon, they found
an elderly Yogini and they approached her with humility. |
|||
|
51 |
इत्युक्त्वा
हनुमांस्तत्र
पुनः कृष्णाजिनाम्बराम्
| इदं
प्रविष्टाः
सहसा बिलं
तिमिरसंवृतम्
| महद्धिरण्या
विवरं प्रविष्टाः
स्म पिपासिताः
| कस्येमे
काञ्चना
वृक्षास्तरुणादित्यसंनिभाः
| काञ्चनानि
विमानानि
राजतानि
गृहाणि
च | पुष्पिताः
फालवन्तश्च
पुण्याः
सुरभिगन्धिनः
| काञ्चनानि
च पद्मानि
जातानि
विमले जले
| आत्मानमनुभावं
च कस्य
चैतत्तपोबलम्
| एवमुक्ता
हनुमता
तापसी धर्मचारिणी
| मयो
नाम महातेजा
मायावी
दानवर्षभः
| पुरा
दानवमुख्यानां
विश्वकर्मा
बभूव ह
| स
तु वर्षसहस्राणि
तपस्तप्त्वा
महावने
| विधाय
सर्वं बलवान्सर्वकामेश्वरस्तदा
| तमप्सरसि
हेमायां
सक्तं दानवपुङ्गवम्
| इदं
च ब्रह्मणा
दत्तं हेमायै
वनमुत्तमम्
| दुहिता
मेरुसावर्णेरहं
तस्याः
स्वयं प्रभा
| मम
प्रियसखी
हेमा नृत्तगीतविशारदा
| किं
कार्यं
कस्य वा
हेतोः कान्ताराणि
प्रपद्यथ
| इमान्यभ्यवहार्याणि
मूलानि
च फलानि
च | |
19 |
1409 |
|
That Yogini’s name is Swayamprabha, the daughter of Meru Savarni. She told them that a demon named Maya built that cave, with Golden mansions as a heaven on earth. As he was interested in an Apsara by name Hema, Indra got infuriated and eliminated Maya. Brahma gifted that mansion to
Hema, who enjoyed the luxuries for some time then handed over to her friend
Swayamprabha. Swayamprabha offers hospitality to all the monkeys, who entered
that cave. |
|||
|
52 |
अथ
तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान्
| वानरा
यदि वः
खेदः प्रनष्टः
फलभक्षणात्
| तस्यास्तद्वचनं
श्रुत्वा
हनुमान्मारुतात्मजः
| राजा
सर्वस्य
लोकस्य
महेन्द्रवरुणोपमः
| लक्ष्मणेन
सह भ्रात्रा
वैदेह्या
चापि भार्यया
| वीरस्तस्य
सखा राज्ञः
सुग्रीवो
नाम वानरः
| अगस्त्यचरितामाशां
दक्षिणां
यमरक्षिताम्
| रावणं
सहिताः
सर्वे राक्षसं
कामरूपिणम्
| विचित्य
तु वयं
सर्वे समग्रां
दक्षिणां
दिशम् | विवर्णवदनाः
सर्वे सर्वे
ध्यानपरायणाः
| चारयन्तस्ततश्चक्षुर्दृष्टवन्तो
महद्बिलम्
| अस्माद्धंसा
जलक्लिन्नाः
पक्षैः
सलिलरेणुभिः
| तेषामपि
हि सर्वेषामनुमानमुपागतम्
| ततो
गाढं निपतिता
गृह्य हस्तौ
परस्परम्
| एतन्नः
कायमेतेन
कृत्येन
वयमागताः
| आतिथ्यधर्मदत्तानि
मूलानि
च फलानि
च | यत्त्वया
रक्षिताः
सर्वे म्रियमाणा
बुभुक्षया
| एवमुक्ता
तु सर्वज्ञा
वानरैस्तैः
स्वयम्प्रभा
| सर्वेषां
परितुष्टास्मि
वानराणां
तरस्विनाम्
| |
19 |
1428 |
|
On listening to Shri Hanuman as to why they had entered
that cave, Yogini Swayamprabha becomes sympathetic and uses her ascetic
powers to transport the Vanaras from that cave, which exit is otherwise
impossible for any other intruder. |
|||
|
53 |
एवमुक्तः
शुभं वाक्यं
तापस्या
धर्मसंहितम्
| शरणं
त्वां प्रपन्नाः
स्मः सर्वे
वै धर्मचारिणि
| सा
त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि
|| ३|| तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः
| महच्च
कार्यमस्माभिः
कर्तव्यं
धर्मचारिणि
| एवमुक्ता
हनुमता
तापसी वाक्यमब्रवीत्
| तपसस्तु
प्रभावेन
नियमोपार्जितेन
च | निमीलयत
चक्षूंषि
सर्वे वानरपुङ्गवाः
| ततः
संमीलिताः
सर्वे सुकुमाराङ्गुलैः
करैः | वानरास्तु
महात्मानो
हस्तरुद्धमुखास्तदा
| ततस्तान्वानरान्सर्वांस्तापसी
धर्मचारिणी
| एष
विन्ध्यो
गिरिः श्रीमान्नानाद्रुमलतायुतः
| स्वस्ति
वोऽस्तु
गमिष्यामि
भवनं वानरर्षभाः
| ततस्ते
ददृशुर्घोरं
सागरं वरुणालयम्
| मयस्य
माया विहितं
गिरिदुर्गं
विचिन्वताम्
| विन्ध्यस्य
तु गिरेः
पादे सम्प्रपुष्पितपादपे
| ततः
पुष्पातिभाराग्राँल्लताशतसमावृतान्
| ते
वसन्तमनुप्राप्तं
प्रतिवेद्य
परस्परम्
| स
तु सिंहर्षभ
स्कन्धः
पीनायतभुजः
कपिः | शासनात्कपिराजस्य
वयं सर्वे
विनिर्गताः
| तस्मिन्नतीते
काले तु
सुग्रीवेण
कृते स्वयम्
| तीक्ष्णः
प्रकृत्या
सुग्रीवः
स्वामिभावे
व्यवस्थितः
| अप्रवृत्तौ
च सीतायाः
पापमेव
करिष्यति
| त्यक्त्वा
पुत्रांश्च
दारांश्च
धनानि च
गृहाणि
च | न
चाहं यौवराज्येन
सुग्रीवेणाभिषेचितः
| स
पूर्वं
बद्धवैरो
मां राजा
दृष्ट्वा
व्यतिक्रमम्
| किं
मे सुहृद्भिर्व्यसनं
पश्यद्भिर्जीवितान्तरे
| एतच्छ्रुत्वा
कुमारेण
युवराजेन
भाषितम्
| तीक्ष्णः
प्रकृत्या
सुग्रीवः
प्रियासक्तश्च
राघवः | राघवप्रियकामार्थं
घातयिष्यत्यसंशयम्
| प्लवङ्गमानां
तु भयार्दितानां
इदं
हि माया
विहितं
सुदुर्गमं
श्रुत्वाङ्गदस्यापि
वचोऽनुकूलम्
|
33 |
1461 |
|
The vanaras found themselves before the ocean and that already Vasanta Ritu (season) had arrived, indicating that they had crossed the deadline fixed by Sugreeva. Angada proposes fast unto death as this troop of Vanaras
failed to find Seetha, and the timeframe fixed by Sugreeva has also lapsed,
and if they return to Kishkindha, it is sure that Sugreeva would kill them. |
|||
इत्यार्षे
श्री
रामायणे
किष्किन्धाकाण्डे
षोडश:
भाग:
No comments:
Post a Comment