किष्किन्धाकाण्ड
- Kiṣkindhākāṇḍa (भाग
- २ ;;; Part –
2)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
4 |
ततः
प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः | भव्यो
राज्यागमस्तस्य सुग्रीवस्य महात्मनः | ततः
परमसंहृष्टो हनूमान्प्लवगर्षभः | किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् | तस्य
तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः | राजा
दशरथो नाम द्युतिमान्धर्मवत्सलः | शरण्यः सर्वभूतानां पितुर्निर्देशपारगः | राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः | अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः | सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः | रक्षसापहृता भार्या रहिते कामरूपिणा | दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः | स
ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् | एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः | एष
दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः | शोकाभिभूते रामे तु शोकार्ते शरणं गते | एवं
ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् | ईदृशा
बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः | स
हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना | करिष्यति स साहाय्यं युवयोर्भास्करात्मजः | इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा | एवं
ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः | कपिः
कथयते हृष्टो यथायं मारुतात्मजः | प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते | ततः
स तु महाप्राज्ञो हनूमान्मारुतात्मजः | स
तु विपुल यशाः कपिप्रवीरः |
26 |
128 |
|
Lakshmana explains
about their antecedents, Seetha's abduction and their inability to trace her
whereabouts, their search for Sugreeva, as per the advice of Kabandha, to
befriend him in order to take help in searching for Seetha. Shri Hanuman, who
is on a similar mission to befriend Shri Rama and Sugriva, takes the two
bothers on his back to the place where Sugreeva is hiding from Vali. |
|||
|
5 |
ऋश्यमूकात्तु हनुमान्गत्वा तं मलयं गिरम् | अयं
रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः | इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः | तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः | राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः | तपसा
सत्यवाक्येन वसुधा येन पालिता | भवता
सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ | श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः | स
कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः | भवान्धर्मविनीतश्च विक्रान्तः सर्ववत्सलः | तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो | रोचते
यदि वा सख्यं बाहुरेष प्रसारितः | एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् | ततो
हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः | दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् | ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् | ततः
सुप्रीत मनसौ तावुभौ हरिराघवौ | सीत
कपीन्द्र क्षणदा चराणाम् राजीव
हेम ज्वलनोपमानानि | सुग्रीव राम प्रणय पसङ्गे वामानि नेत्राणि समम् स्फुरन्ति || १८|| |
18 |
156 |
|
Shri Hanuman introduces
Shri Rama and Lakshmana to Sugreeva, and advises him to befriend Shri Rama.
Accordingly, Shri Rama and Sugreeva take the oath of friendship before an
altar of fire and Shri Rama assures to eliminate Vali and Sugriva promises to
assist in searching for Sita, when he becomes the king of Vanaras. |
|||
|
6 |
अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः | लक्ष्मणेन सह भ्रात्रा वसतश् च वने तव | त्वया
वियुक्ता रुदती लक्ष्मणेन च धीमता | भार्यावियोगजं दुःखं नचिरात्त्वं विमोक्ष्यसे | रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले | इदं
तथ्यं मम वचस्त्वमवेहि च राघव | अनुमानात्तु जानामि मैथिली सा न संशयः | क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् | आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् | तान्यस्माभिर्गृहीतानि निहितानि च राघव | तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् | एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् | उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च | ततो
गृहीत्वा तद्वासः शुभान्याभरणानि च | सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः | हृदि
कृत्वा स बहुशस्तमलङ्कारमुत्तमम् | अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः | पश्य
लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया | शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया | ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया | क्व
वा वसति तद्रक्षो महद्व्यसनदं मम | हरता
मैथिलीं येन मां च रोषयता भृशम् | मम
दयिततमा हृता वनाद् |
23 |
179 |
|
Sugriva informs Shri
Rama witnessing of a woman being carried away by a demon in the sky and says
that the lady while being abducted has dropped her ornaments wrapping in her
upper cloth at their place atop the mountain. Then Sugriva shows the
ornaments to Shri Rama asking him to identify them. Shri Rama recognises the
ornaments and the upper cloth of Seetha. |
|||
|
7 |
एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः | न
जाने निलयं तस्य सर्वथा पापरक्षसः | सत्यं
तु प्रतिजानामि त्यज शोकमरिन्दम | रावणं
सगणं हत्वा परितोष्यात्मपौरुषम् | अलं
वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर | मयापि
व्यसनं प्राप्तं भार्या हरणजं महत् | नाहं
तामनुशोचामि प्राकृतो वानरोऽपि सन् | बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि | व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे | बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते | एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये | ये
शोकमनुवर्तन्ते न तेषां विद्यते सुखम् | हितं
वयस्य भावेन ब्रूहि नोपदिशामि ते | मधुरं
सान्त्वितस्तेन सुग्रीवेण स राघवः | प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः | कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च | एष
च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे | किं
तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे | मया
च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् | मया
च यदिदं वाक्यमभिमानात्समीरितम् | अनृतं
नोक्तपूर्वं मे न च वक्ष्ये कदा चन | ततः
प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह | महानुभावस्य वचो निशम्य |
23 |
202 |
|
Sugriva consoles Shri
Rama and advises him to come out of his emotional mood at the loss of Seetha.
Shri Rama recovering from his emotional state, promises Sugreeva to eliminate
Vali. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
द्वितीय: भाग:
No comments:
Post a Comment