किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ८
;;; Part – 8)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
25 |
सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः| न शोकपरितापेन श्रेयसा युज्यते मृतः | लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् | नियतिः कारणं लोके नियतिः कर्मसाधनम् | न कर्ता कस्य चित्कश्चिन्नियोगे चापि नेश्वरः
| न कालः कालमत्येति न कालः परिहीयते | न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः
| किं तु काल परीणामो द्रष्टव्यः साधु पश्यता
| इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्
| स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना | एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः | वचनान्ते तु रामस्य लक्ष्मणः परवीरहा | कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् | समाज्ञापय काष्ठानि शुष्काणि च बहूनि च | समाश्वासय चैनं त्वमङ्गदं दीनचेतसं | अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च
| त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्
| सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः | एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः
| लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः
| आदाय शिबिकां तारः स तु पर्यापयत्पुनः | ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा | आरोप्य शिबिकां चैव वालिनं गतजीवितम् | आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः | विश्राणयन्तो रत्नानि विविधानि बहूनि च | राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः
| अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा | ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः | तासां रुदितशब्देन वानरीणां वनान्तरे | पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते | अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः | ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् | जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् |
एष त्वां रामरूपेण कालः कर्षति वानर | इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदा |
तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः
| एते हि सचिवा राजंस्तारप्रभृतयस्तव | विसर्जयैनान्प्रवलान्यथोचितमरिन्दम | एवं विलपतीं तारां पतिशोकपरिप्लुताम् | सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् | ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह
| संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः
| ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतः
| सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः | |
44 |
732 |
|
Shri Rama consoles
Sugreeva to proceed with the funeral rites of Vali. Supported by Sugreeva, Angada, the son of
Vali, committed Vali's body is to fire, for his voyage to heavens on a remote
avenue. Thereafter, water oblations
were given by the vanaras to departed Vali. |
|||
|
26 |
ततः
शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवासनम् | अभिगम्य महाबाहुं राममक्लिष्टकारिणम् | ततः
काञ्चनशैलाभस्तरुणार्कनिभाननः | भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् | भवता
समनुज्ञातः प्रविश्य नगरं शुभम् | स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि | इमां
गिरिगुहां रम्याम् अभिगन्तुमितोऽर्हसि | एवमुक्तो हनुमता राघवः परवीरहा | चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् | सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः | एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् | पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः | नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् | इयं
गिरिगुहा रम्या विशाला युक्तमारुता | कार्तिके समनुप्राप्ते त्वं रावणवधे यत | इति
रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः | तं
वानरसहस्राणि प्रविष्टं वानरेश्वरम् | ततः
प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् | सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान् | प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् | तस्य
पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् | तथा
सर्वाणि रत्नानि सर्वबीजौषधानि च | शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् | चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून् | दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ | ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि | ततः
कुशपरिस्तीर्णं समिद्धं जातवेदसं | ततो
हेमप्रतिष्ठाने वरास्तरणसंवृते | प्राङ्मुखं विविधिअर्मन्त्रै् स्थापयित्वा वरासने | आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः | शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः | गजो
गवाक्षो गवयः शरभो गन्धमादनः | अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना | अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः | रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुङ्गवः | अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः | हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता | निवेद्य रामाय तदा महात्मने |
38 |
770 |
|
Shri Hanuman proposes Shri Rama to be present at the coronation of Sugreeva. However, Shri Rama states that he could not enter villages or cities during exile, and asks the chiefs of Vanaras to perform the same. Shri Rama also
suggests that Angada to be crowned as prince regent and added that he would
remain in the Prasravana giri, along with Lakshmana, till the rainy season is
completed. Accordingly, Sugreeva is anointed as king and Angada as crown
prince of Kishkindha. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
अष्टम: भाग:
No comments:
Post a Comment