किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - ९
;;; Part – 9)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
27 |
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् | शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् | ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् | तस्य
शैलस्य शिखरे महतीमायतां गुहाम् | अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः | सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे | उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः | तत्समुत्थेन शोकेन बाष्पोपहतचेतसं | अलं
वीर व्यथां गत्वा न त्वं शोचितुमर्हसि | भवान्क्रियापरो लोके भवान्देवपरायणः | न
ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः | समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु | पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् | अहं
तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये | लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् | वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च | एष
शोकः परित्यक्तः सर्वकार्यावसादकः | शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता | लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम्
| वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च। सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया|| २०|| एष शोकः परित्यक्तस्सर्वकार्यावसादकः। विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्|| २१|| |
21 |
791 |
|
After
Sugreeva's coronation as the king of Vanara Kingdom, rainy season arrives. Shri
Rama and Lakshmana spend their time on Prasavana mountain during rainy
season. |
|||
|
28 |
स
तदा वालिनं हत्वा सुग्रीवमभिषिच्य च | अयं
स कालः सम्प्राप्तः समयोऽद्य जलागमः | नव
मास धृतं गर्भं भास्कारस्य गभस्तिभिः | शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः | सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः | मन्दमारुतनिःश्वासं सन्ध्याचन्दनरञ्जितम् | एषा
धर्मपरिक्लिष्टा नववारिपरिप्लुता | मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः | एष
फुल्लार्जुनः शैलः केतकैरधिवासितः | मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः | कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम् | नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे | इमास्ता मन्मथवतां हिताः प्रतिहता दिशः | क्व
चिद्बाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान् | रजः
प्रशान्तं सहिमोऽद्य वायुर् सम्प्रस्थिता मानसवासलुब्धाः क्व
चित्प्रकाशं क्व चिदप्रकाशं व्यामिश्रितं सर्जकदम्बपुष्पैर् रसाकुलं षट्पदसंनिकाशं विद्युत्पताकाः सबलाक मालाः मेघाभिकामी परिसम्पतन्ती निद्रा शनैः केशवमभ्युपैति जाता
वनान्ताः शिखिसुप्रनृत्ता वहन्ति वर्षन्ति नदन्ति भान्ति प्रहर्षिताः केतकपुष्पगन्धम् धारानिपातैरभिहन्यमानाः अङ्गारचूर्णोत्करसंनिकाशैः तडित्पताकाभिरलङ्कृतानाम् मार्गानुगः शैलवनानुसारी मुक्तासकाशं सलिलं पतद्वै नीलेषु नीला नववारिपूर्णा मत्ता
गजेन्द्रा मुदिता गवेन्द्रा वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते | मासि
प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् | निवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः | नूनमापूर्यमाणायाः सरय्वा वधते रयः | इमाः
स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते | अहं
तु हृतदारश्च राज्याच्च महतश्च्युतः | शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः | अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् | अपि
चातिपरिक्लिष्टं चिराद्दारैः समागतम् | स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् | तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण | उपकारेण वीरो हि प्रतिकारेण युज्यते | अथैवमुक्तः प्रणिधाय लक्ष्मणः यथोक्तमेतत्तव सर्वमीप्सितं |
46 |
837 |
|
Shri Rama eulogises
the rainy season for overall growth in the Nature around him. |
|||
|
29 |
समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् | समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् | निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा | स्वां
च पात्नीमभिप्रेतां तारां चापि समीप्सिताम् | क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः | उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् | प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः | हितं
तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् | राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थिता | यो
हि मित्रेषु कालज्ञः सततं साधु वर्तते | यस्य
कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप | तद्भवान्वृत्तसम्पन्नः स्थितः पथि निरत्यये | यस्तु
कालव्यतीतेषु मित्रकार्येषु वर्तते | क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् | न
च कालमतीतं ते निवेदयति कालवित् | कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः | तस्य
त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव | न
हि तावद्भवेत्कालो व्यतीतश्चोदनादृते | अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर | शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वर | कामं
खलु शरैर्शक्तः सुरासुरमहोरगान् | प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् | न
देवा न च गन्धर्वा नासुरा न मरुद्गणाः | तदेवं
शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा | नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे | तदाज्ञापय कः किं ते कृते वसतु कुत्र चित् | तस्य
तद्वचनं श्रुत्वा काले साधुनिवेदितम् | स
सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् | यथा
सेना समग्रा मे यूथपालाश्च सर्वशः | ये
त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः | त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः | हरींश्च वृद्धानुपयातु साङ्गदो |
32 |
869 |
|
On his becoming the king of Vanaras, who for long been deprived of sensual pleasures due to his banishment by Vali, lapses into lavish enjoyment of sensual pleasures and forgot his promise to search for Seetha. Shri Hanuman reminds
Sugreeva about his duty for the requital of help rendered by Shri Rama. Remembering
his duty, Sugreeva orders Nila, a commander of monkey forces, for
foregathering all Vanara troops within fifteen days, and re-enters his
palace-chambers, dragged by his sensual pleasures. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
नवम: भाग:
No comments:
Post a Comment