युद्धकाण्ड - Yuddhakāṇḍa (भाग - २२ ;;; Part – 22)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
73 |
ततो
हतान्राक्षसपुङ्गवांस्तान् ततो
हतांस्तान्सहसा निशम्य ततस्तु राजानमुदीक्ष्य दीनं न
तात मोहं प्रतिगन्तुमर्हसि पश्याद्य रामं सहलक्ष्मणेन इमां
प्रतिज्ञां शृणु शक्रशत्रोः अद्येन्द्रवैवस्वतविष्णुमित्र स
एवमुक्त्वा त्रिदशेन्द्रशत्रुर् समास्थाय महातेजा रथं हरिरथोपमम् | तं
प्रस्थितं महात्मानमनुजग्मुर्महाबलाः | गजस्कन्धगताः के चित्के चित्परमवाजिभिः | स
शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः | स
शङ्खशशिवर्णेन छत्रेण रिपुसादनः | अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः | ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा | स
तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् | त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः | तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः | स
सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः | ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः | स
हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः | शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः | स
तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः | सकृदेव समिद्धस्य विधूमस्य महार्चिषः | प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः | सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः | तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके | स
पावकं पावकदीप्ततेजा स
सैन्यमुत्सृज्य समेत्य तूर्णं ते
शक्रजिद्बाणविशीर्णदेहा ते
केवलं सन्ददृशुः शिताग्रान् ततः
स रक्षोऽधिपतिर्महात्मा स
शूलनिस्त्रिंश परश्वधानि ततो
ज्वलनसङ्काशैः शितैर्वानरयूथपाः | अन्योन्यमभिसर्पन्तो निनदन्तश् च विस्वरम् | उदीक्षमाणा गगनं के चिन्नेत्रेषु ताडिताः | हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् | मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ | सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् | प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः | स
वै गदाभिर्हरियूथमुख्यान् स
बाणवर्षैरभिवर्ष्यमाणो असौ
पुनर्लक्ष्मण राक्षसेन्द्रो स्वयम्भुवा दत्तवरो महात्मा मन्ये
स्वयम्भूर्भगवानचिन्त्यो प्रच्छादयत्येष हि राक्षसेन्द्रः आवां
तु दृष्ट्वा पतितौ विसंज्ञौ ततस्तु ताविन्द्रजिदस्त्रजालैर् स
तत्तदा वानरराजसैन्यं |
49 |
2247 |
|
Ravana lamented after
hearing the news of death of his sons and brothers. Understanding his father’s
condition, Indrajit vows to destroy Shri Rama and Lakshmana. He moves out towards the battlefield followed by his army. After reaching the battle-field, Indrajit performed a Vama ritual there, duly making an oblation to the fire and offered live black goat to the fire. A great fire of flames without smoke that appeared indicated his victory. Then, he invoked the DIVINE Brahmastra and worshipped it. After performing the ritual, Indrajit goes, along with his chariot, into the sky and becomes invisible. His army then charged excitedly upon the Vanara army. Indrajit then showers multitude of arrows towards the vanaras and attacks main vanara-warriors. Then, he showered multitude of arrows on Shri Rama and Lakshmana. As Indrajit was fighting invisible, the arrows from the bows of Shri Rama and Lakshmana failed to meet the target. Lakshmana gets infuriated and states that he would use Brahmastra to eliminate all demons, but Shri Rama stops him saying that for the sake of one demon, all demons should not be punished. Terribly hurt by the missiles of Indrajit, Shri Rama and Lakshmana along with the whole army of monkeys fell unconscious. Indrajit returns happily and reports his work to his father. |
|||
|
74 |
तयोस्तदा सादितयो रणाग्रे ततो
विषण्णं समवेक्ष्य सैन्यं मा
भैष्ट नास्त्यत्र विषादकालो तस्मै
तु दत्तं परमास्त्रमेतत् ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः | एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् | तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ | छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः | पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् | सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् | मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा | सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् | सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् | स्वभावजरया युक्तं वृद्धं शरशतैश् चितम् | दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत् | विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः | नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये | अञ्जना सुप्रजा येन मातरिश्वा च नैरृत | श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः | नैव
राजनि सुग्रीवे नाङ्गदे नापि राघवे | विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् | तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् | ध्रियते मारुतिस्तात मारुतप्रतिमो यदि | ततो
वृद्धमुपागम्य नियमेनाभ्यवादयत् | श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः | ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् | नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा | ऋक्षवानरवीराणामनीकानि प्रहर्षय | गत्वा
परममध्वानमुपर्युपरि सागरम् | ततः
काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् | तयोः
शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् | तस्य
वानरशार्दूलचतस्रो मूर्ध्नि सम्भवाः | मृतसञ्जीवनीं चैव विशल्यकरणीम् अपि | ताः
सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि | श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुङ्गवः | स
पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् | नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः | स
पुच्छमुद्यम्य भुजङ्गकल्पं आदित्यपथमाश्रित्य जगाम स गतश्रमः | कैलासमग्र्यं हिमवच्छिलां च स
तं समीक्ष्यानलरश्मिदीप्तं स
योजनसहस्राणि समतीत्य महाकपिः | महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे | स
ता महात्मा हनुमानपश्यंश् किमेतदेवं सुविनिश्चितं ते स
तस्य शृङ्गं सनगं सनागं स
तं समुत्पाट्य खमुत्पपात स
भास्कराध्वानमनुप्रपन्नस् तं
वानराः प्रेक्ष्य तदा विनेदुः ततो
महात्मा निपपात तस्मिञ् तावप्युभौ मानुषराजपुत्रौ ततो
हरिर्गन्धवहात्मजस्तु |
52 |
2299 |
|
On that day Indrajit
killed 67 crores of vanaras by the Brahmastra. Shri Hanuman and Vibhishana, who are in
conscious state, roamed about in the battle-front with torches in their hands
and searched for Jambavan. When Shri Hanuman touches the feet of Jambavan, Jambavan
tells Shri Hanuman to leap towards to Himalayas, and to bring four important
herbs, viz. Mrita Sanjivani, Vishalyakarani, Suvarnakarani and Sandhanakarani;
so that Shri Rama, Lakshmana and the army of vanaras can be made active. Shri Hanuma fly towards Himalayas and reaches Mount Rishabha, where the wonderful herbs exist. As Shri Hanuman searched for the four wonderful herbs, the herbs remained invisible for him. Hence, Shri Hanuman uproots the entire mountain and carries it along with him. Inhaling the medicinal vapours of those herbs, Shri Rama, Lakshmana and all the vanaras regain their normal health. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे द्वाविंशति: भाग:
|
Yuddhakāṇḍa Part-23 |