युद्धकाण्ड - Yuddhakāṇḍa (भाग - १३
;;; Part – 13)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
49 |
घोरेण
शरबन्धेन बद्धौ दशरथात्मजौ | सर्वे
ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः | एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान् | ततो
दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् | किं
नु मे सीतया कार्यं किं कार्यं जीवितेन वा | शक्या
सीता समा नारी प्राप्तुं लोके विचिन्वता | परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम् | किं
नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् | विवत्सां वेपमानां च क्रोशन्तीं कुररीम् इव | कथं
वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् | उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया | धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ | त्वं
नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण | येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ | शयानः
शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः | बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम् | यथैव
मां वनं यान्तमनुयातो महाद्युतिः | इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः | सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे | विससर्जैकवेगेन पञ्चबाणशतानि यः | अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः | तच्च
मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः | अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि | अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः | कृतं
हनुमता कार्यं यदन्यैर्दुष्करं रणे | अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च | गवयेन
गवाक्षेण शरभेण गजेन च | न
चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः | मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः | शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम् | ततः
सर्वाण्यनीकानि स्थापयित्वा विभीषणः | तं
दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् | |
32 |
1213 |
|
Regaining his
consciousness, Shri Rama laments over the pitiable state of Lakshmana, who
was still lying unconscious. The foremost of vanaras too had plunged into grief.
Meanwhile, Vibhishana approaches Shri Rama and the vanaras flee away, assuming
him to be Indrajit. |
|||
|
50 |
अथोवाच महातेजा हरिराजो महाबलः | सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् | शरजालाचितौ वीरावुभौ दशरथात्मजौ | अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् | विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः | अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः | एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः | विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् | विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः | शीघ्रमेतान्सुवित्रस्तान्बहुधा विप्रधावितान् | सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः | ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः | विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश् चितम् | जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च | इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ | भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना | शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ | ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया | जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः | एवं विलपमानं तं परिष्वज्य विभीषणम् | राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः | शरसम्पीडितावेतावुभौ राघवलक्ष्मणौ | तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं | सह शूरैर्हरिगणैर्लब्धसंज्ञावरिन्दमौ | अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् | एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः | महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः | अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः | ततो मुहूर्तद्गरुडं वैनतेयं महाबलम् | तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः | ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च | वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः | तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः | तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ | भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् | यथा तातं दशरथं यथाजं च पितामहम् | को भवान्रूपसम्पन्नो दिव्यस्रगनुलेपनः | तमुवाच महातेजा वैनतेयो महाबलः | अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः | असुरा वा महावीर्या दानवा वा महाबलाः | नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् | एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः | सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम | इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः | मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् | प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः | तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे | एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः | सखे राघव धर्मज्ञ रिपूणाम् अपि वत्सल | बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः | इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः | प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् | विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः | ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन् | आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः | विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् |
ततस्तु भीमस्तुमुलो निनादो |
57 |
1270 |
|
Understanding Vibhishana to be the cause of panic created among the vanaras, Sugreeva requests Jambavan to restore the order in the army. Jambavan then restores confidence among the vanaras. Vibhishana also feels dejected on observing the bodies of Shri Rama and Lakshmana, who are lying unconscious on the ground. Sugreeva consoles Vibhishana that Shri Rama and Lakshmana would regain consciousness. And, he further states that he would continue the war and kill Ravana and bring back Seeta. Sushena says that attacking by using sorcery is common with the demons and there is nothing to worry about. He adds that Shri Hanuman should be sent to Milk ocean area to bring the Sanjeevakarani and Vishalyakarani herbs, lying in the Chandragiri and Dronadri hills in that vicinity. Just then, Garuda the
King of Birds, appears and the serpents, which made Shri Rama and Lakshmana
immovable in the form of arrows, escapes in fear, upon sighting the
Garuda. Garuda makes Shri Rama and
Lakshmana free from all effects of those serpentine arrows. He cautions the brothers to be vigilant and
departs. Upon sighting Shri Rama and Lakshmana regaining their strength and valour and standing for war, the Vanaras shouted jubilantly. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे त्रयोदश: भाग:
No comments:
Post a Comment