युद्धकाण्ड
- Yuddhakāṇḍa
(भाग - २
;;; Part – 2)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
4 (Part -2) |
शतैः
शतसहस्रैश्च कोटीभिरयुतैरपि | तं
यान्तमनुयाति स्म महती हरिवाहिनी || २२|| हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः | भक्षयन्तः सुगन्धीनि मधूनि च फलानि च | अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च | रावणो
नो निहन्तव्यः सर्वे च रजनीचराः | पुरस्तादृषभ्हो वीरो नीलः कुमुद एव च | मध्ये
तु राजा सुग्रीवो रामो लक्ष्मण एव च | हरिः
शतबलिर्वीरः कोटीभिर्दशभिर्वृतः | कोटीशतपरीवारः केसरी पनसो गजः | सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः | तेषां
सेनापतिर्वीरो नीलो वानरपुङ्गवः | दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः | एवं
ते हरिशार्दूला गच्छन्तो बलदर्पिताः | सागरौघनिभं भीमं तद्वानरबलं महत् | तस्य
दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः | कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ | तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा | हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् | महान्ति च निमित्तानि दिवि भूमौ च राघव | अनु
वाति शुभो वायुः सेनां मृदुहितः सुखः | प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः | ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः | त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः | विमले
च प्रकाशेते विशाखे निरुपद्रवे | नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते | सरं
चैतद्विनाशाय राक्षसानाम् उपस्थितम् | प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च | व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो | एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि | अथावृत्य महीं कृत्स्नां जगाम महती चमूः | कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः | सा
स्म याति दिवारात्रं महती हरिवाहिनी | वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः | ततः
पादपसम्बाधं नानामृगसमाकुलम् | काननानि विचित्राणि नदीप्रस्रवणानि च | चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् | फलान्यमृतगन्धीनि मूलानि कुसुमानि च | द्रोणमात्रप्रमाणानि लम्बमानानि वानराः | पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः | वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः | बभूव
वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः | महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः | ततः
शिखरमारुह्य रामो दशरथात्मजः | ते
सह्यं समतिक्रम्य मलयं च महागिरिम् | अवरुह्य जगामाशु वेलावनमनुत्तमम् | अथ
धौतोपलतलां तोयौघैः सहसोत्थितैः | एते
वयमनुप्राप्ताः सुग्रीव वरुणालयम् | अतः
परमतीरोऽयं सागरः सरितां पति | तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयताम् इह | इतीव
स महाबाहुः सीताहरणकर्शितः | सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने | रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः | विरराज समीपस्थं सागरस्य तु तद्बलम् | वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः | सा
महार्णवमासाद्य हृष्टा वानरवाहिनी | दूरपारमसम्बाधं रक्षोगणनिषेवितम् | चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये | चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः | |
60 |
149 |
|
After passing through
various places, mountains, the Vanara army reaches the shores of the sea. Sugreeva orders the army to camp around the
Northern tip of the ocean. |
|||
|
5 |
सा
तु नीलेन विधिवत्स्वारक्षा सुसमाहिता | मैन्दश्च द्विविधश्चोभौ तत्र वानरपुङ्गवौ | निविष्टायां तु सेनायां तीरे नदनदीपतेः | शोकश्च किल कालेन गच्छता ह्यपगच्छति | न
मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च | वाहि
वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश | तन्मे
दहति गात्राणि विषं पीतमिवाशये | तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा | अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना | बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् | केदारस्येव केदारः सोदकस्य निरूदकः | कदा
तु खलु सुस्शोणीं शतपत्रायतेक्षणाम् | कदा
नु चारुबिम्बौष्ठं तस्याः पद्ममिवाननम् | तौ
तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ | सा
नूनमसितापाङ्गी रक्षोमध्यगता सती | कदा
विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति | स्वभावतनुका नूनं शोकेनानशनेन च | कदा
नु राक्षसेन्द्रस्य निधायोरसि सायकान् | कदा
नु खलु मां साध्वी सीतामरसुतोपमा | कदा
शोकमिमं घोरं मैथिली विप्रयोगजम् | एवं
विलपतस्तस्य तत्र रामस्य धीमतः | आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत | |
22 |
171 |
|
Shri Rama recollects Seetha
and laments about her separation. Lakshmana consoles him. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे द्वितीय: भाग:
No comments:
Post a Comment