युद्धकाण्ड
- Yuddhakāṇḍa
(भाग - ३
;;; Part – 3)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
6 |
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम् | धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी | प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः | किं
करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् | मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः | त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः | मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये | सहितो
मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् | एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः | गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम् | यथेमे
पुरुषा नित्यमुत्तमाधममध्यमाः | ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा | बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये | अन्योन्यमतिमास्थाय यत्र सम्प्रतिभाष्यते | तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः | वानराणां हि वीराणां सहस्रैः परिवारितः | तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् | अस्मिन्नेवङ्गते कार्ये विरुद्धे वानरैः सह | |
18 |
189 |
|
Ravana recalls entry
and sighting of Seeta by Shri Hanuman and his extra-ordinary display of power
in Lanka. He calls for a meeting of his ministers and invites suggestions
from them in view of a probable attack by Shri Rama and his army on the City
of Lanka. |
|||
|
7 |
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः | राजन्परिघशक्त्यृष्टिशूलपट्टससङ्कुलम् | कैलासशिखरावासी यक्षैर्बहुभिरावृतः | स
महेश्वरसख्येन श्लाघमानस्त्वया विभो | विनिहत्य च यक्षौघान्विक्षोभ्य च विगृह्य च | मयेन
दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता | दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः | निर्जितास्ते महाबाहो नागा गत्वा रसातलम् | अक्षया बलवन्तश्च शूरा लब्धवराः पुनः | स्वबलं समुपाश्रित्य नीता वशमरिन्दम | शूराश्च बलवन्तश्च वरुणस्य सुता रणे | मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् | जयश्च
विप्लुलः प्राप्तो मृत्युश्च प्रतिषेधितः | क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः | तेषां
वीर्यगुणोत्साहैर्न समो राघवो रणे | राजन्नापदयुक्तेयमागता प्राकृताज्जनात् | |
16 |
205 |
|
The demons try to
install enthusiasm and confidence in Ravana with the eulogization his army's
strength. They recommend that Indrajit alone is sufficient to eliminate the entire
army of Vanaras together with Shri Rama. |
|||
|
8 |
ततो
नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः | देवदानवगन्धर्वाः पिशाचपतगोरगाः | सर्वे
प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता | सर्वां सागरपर्यन्तां सशैलवनकाननाम् | रक्षां चैव विधास्यामि वानराद्रजनीचर | अब्रवीच्च सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः | अयं
परिभवो भूयः पुरस्यान्तःपुरस्य च | अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् | ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः | किं
वो हनुमता कार्यं कृपणेन तपस्विना | अद्य
रामं ससुग्रीवं परिघेण सलक्ष्मणम् | कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् | सर्वे
भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः | ततो
वज्रहनुर्नाम राक्षसः पर्वतोपमः | स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः | स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् | |
16 |
221 |
|
All the demons, ie., Prahasta,
Durmukha, Vajradamshtra, Nikumbha and Vajrahanu, etc, eulogise their own
strengths, and assure Ravana that they can individually kill Shri Rama and
his army within a short span of time. |
|||
|
9 |
ततो
निकुम्भो रभसः सूर्यशत्रुर्महाबलः | अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः | प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः | परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् | प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः | अद्य
रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् | तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः | अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते | प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च | अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् | समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् | बलान्यपरिमेयानि वीर्याणि च निशाचराः | किं
च राक्षसराजस्य रामेणापकृतं पुरा | खरो
यद्यतिवृत्तस्तु रामेण निहतो रणे | एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् | न
नः क्षमं वीर्यवता तेन धर्मानुवर्तिना | यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् | यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी | विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः | प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम | पुरा
शरत्सूर्यमरीचिसंनिभान् त्यजस्व कोपं सुखधर्मनाशनं |
22 |
243 |
|
Vibhishana, a younger
brother of Ravana, lists out bad omens occurring in the city and advises
Ravana to restore Seetha to Shri Rama. He counsels Ravana and others not to
underestimate Shri Rama’s dexterity as an archer, who eliminated Khara and
other demons in Janasthana in almost one and half a muhurta time period. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे तृतीय: भाग:
No comments:
Post a Comment