युद्धकाण्ड - Yuddhakāṇḍa (भाग - २५
;;; Part – 25)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
81 |
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः | सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् | स
पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः | इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ | इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा | मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः | तं
दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः | हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः | स
ददर्श हतानन्दां सीताम् इन्द्रजितो रथे | परिक्लिष्टैकवसनाममृजां राघवप्रियाम् | तां
निरीक्ष्य मुहूर्तं तु मैथिलीम् अध्यवस्य च | अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् | किं
समर्थितमस्येति चिन्तयन्स महाकपिः | तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः | तं
स्त्रियं पश्यतां तेषां ताडयामास रावणिः | गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः | दुरात्मन्नात्मनाशाय केशपक्षे परामृशः | नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम | च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली | सीतां
च हत्वा न चिरं जीविष्यसि कथं चन | ये
च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः | इति
ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः | आपतन्तं महावीर्यं तदनीकं वनौकसाम् | स
तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् | सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः | इमां
हत्वा ततो रामं लक्ष्मणं त्वां च वानर | न
हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम | तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः | यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी | तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह | ततः
खड्गेन महता हत्वा ताम् इन्द्रजित्स्वयम् | वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः | |
32 |
2561 |
|
Understanding the
thought process of Shri Rama (killing Indrajit by other means), Indrajit goes
back to Lanka. After recalling the deaths
of various demon warriors like Kumbhakarna, the infuriated Indrajit returned
to battlefield by placing an illusory live Seetha in his chariot. Shri Hanuman with his
army of vanaras watch the illusory Sita, who was wearing only a single braid
of hair, looking miserable and she was crying “Rama”, “Rama”. While Shri Hanuman
and his army are watching in horror, Indrajit pulls Seetha by her hair and
with an unsheathed sword, Indrajit chops off the illusory Seetha into two
parts and roars with laughter. |
|||
|
82 |
श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम्
| वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः
|| १|| तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः | कस्माद्विषण्णवदना विद्रवध्वं प्लवङ्गमाः | पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे | एवमुक्ताः सुसङ्क्रुद्धा वायुपुत्रेण धीमता | शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः || ५|| अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः | परिवार्य हनूमन्तमन्वयुश्च महाहवे || ६|| सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः | हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम् || ७ || स
निवार्य परानीकमब्रवीत्तान्वनौकसः | हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम् ||८ || त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः | यन्निमित्तं हि युध्यामो हता सा जनकात्मजा || ९|| इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च | तौ
यत्प्रतिविधास्येते तत्करिष्यामहे वयम् || १०|| इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् | शनैः
शनैरसन्त्रस्तः सबलः स न्यवर्तत || ११|| स
तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः | निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित् || १२|| यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा | हूयमानः प्रजज्वाल होमशोणितभुक्तदा || १३|| सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः | सन्ध्यागत इवादित्यः स तीव्राग्निः समुत्थितः || १४|| अथेन्द्रजिद्राक्षसभूतये तु जुहाव
हव्यं विधिना विधानवत् | दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः || १५|| |
15 |
2576 |
|
Led by Shri Hanuman,
the vanaras fight with the demons in battle with trees and rocks. On seeing the
devastation caused to his army, Indrajit discharges a number of arrows and
kills some vanaras. Shri Hanuman eliminates some terrible demons with trees
and rocks. Later, Shri Hanuman along with his army returns to Shri Rama. Upon sighting the
return of Vanara army, Indrajit quickly moves to the sanctuary of Nikumbhila. |
|||
|
83 |
राघवश्चापि विपुलं तं राक्षसवनौकसाम् | सौम्य
नूनं हनुमता कृतं कर्म सुदुष्करम् | तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः | ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः | अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि | दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् | स
तेन हरिसैन्येन संनिकर्षं महायशाः | समरे
युध्यमानानामस्माकं प्रेक्षतां च सः | उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम | तस्य
तद्वचनं श्रुत्वा राघवः शोकमूर्छितः | तं
भूमौ देवसङ्काशं पतितं दृश्य राघवम् | असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः | तं
लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः | शुभे
वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् | भूतानां स्थावराणां च जङ्गमानां च दर्शनम् | यथैव
स्थावरं व्यक्तं जङ्गमं च तथाविधम् | यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् | तस्य
च व्यसनाभावाद्व्यसनं च गते त्वयि | त्वयि
प्रव्रजिते वीर गुरोश् च वचने स्थिते | तदद्य
विपुलं वीर दुःखमिन्द्रजिता कृतम् | अयमनघ
तवोदितः प्रियार्थं |
21 |
2597 |
|
Shri Hanuman with his
army approaches Shri Rama and reports him that Indrajit had killed Seetha. Upon
hearing that news Shri Rama faints away. The monkeys sprinkle water on Rama,
so that he regains consciousness. Then, Lakshmana embraces Shri Rama and consoles
him. |
|||
|
84 |
राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले | नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः | सोऽभिगम्य महात्मानं राघवं शोकलालसं | राघवं
च महात्मानमिक्ष्वाकुकुलनन्दनम् | व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः | विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् | हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः | कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः | मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता | अभिप्रायं तु जानामि रावणस्य दुरात्मनः | याच्यमानः सुबहुशो मया हितचिकीर्षुणा | नैव
साम्ना न भेदेन न दानेन कुतो युधा | वानरान्मोहयित्वा तु प्रतियातः स राक्षसः | हुतवानुपयातो हि देवैरपि सवासवैः | तेन
मोहयता नूनमेषा माया प्रयोजिता | त्यजेमं नरशार्दूलमिथ्या सन्तापमागतम् | |
16 |
2613 |
|
Vibhishana comes and
beholds the pitiable state of Shri Rama, who is lying in the lap of
Lakshmana. Lakshmana informs Vibhishana that Seetha was killed by Indrajit. Explaining
the secret of Indrajit to Shri Rama, Vibhishana says that Indrajit might have
killed an illusory image of Seetha, as Ravana would not at any cost allow to do
harm to Seeta. Vibhishana urges Shri Rama to send Lakshmana with an army to
the sanctuary of Nikumbhila, so that Indrajit can be killed. |
|||
|
85 |
साध्वयं यातु सौमित्रिर्बलेन महता वृतः | धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः | तेन
वीरेण तपसा वरदानात्स्वयम्भुतः | निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः | वधायेन्द्रजितो राम तं दिशस्व महाबलम् | विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् | स
हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः | तस्यान्तरिक्षे चरतो रथस्थस्य महायशः | राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः | यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः | जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः | अयं
त्वां सचिवैः सार्धं महात्मा रजनीचरः | राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः | संनद्धः कवची खड्गी स शरी हेमचापधृक् | अद्य
मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् | अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः | स
एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः | सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् | विभीषणेन सहितो राजपुत्रः प्रतापवान् | वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः | महता
हरिसैन्येन सवेगमभिसंवृतः | स
गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः | स
सम्प्राप्य धनुष्पाणिर्मायायोगमरिन्दम | विविधममलशस्त्रभास्वरं तद् |
24 |
2637 |
|
Consoled by Vibhishana, Shri Rama asks Vibhishana to explain the issue again. Vibhishana explains
that Indrajit did a great penance to Brahma and obtained a boon that if he
completes a Vama ritual at Nikumbhila, he would become invincible and Shri
Rama, Lakshmana and the whole army of Vanaras would perish at the hands of
Indrajit. However, Brahma added a rider here. If Indrajit, after commencing the Vama ritual at Nikumbhila, was forced to abandon it half-way through due to interference of an enemy, Indrajit would be killed by that enemy. Revealing this secret
of Indrajit to Shri Rama, Vibhishana says that by killing an illusory Sita Indrajit
diverted the attention of Shri Rama and the Vanara army. He added that
Indrajit might have proceeded to Nikumbhila to perform that Vama ritual. He suggested to Shri Rama to send Lakshmana
to kill Indrajit, even before Indrajit completes the ritual at Nikumbhila. Shri Rama then asks
Lakshmana to proceed with the battle along with armies of Sugreeva. Shri Hanuman, Jambavan, Vibhishana and
Lakshmana and vanara army proceeded to Nikumbhila . |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे पञ्चविंशतिः भाग:
No comments:
Post a Comment