युद्धकाण्ड - Yuddhakāṇḍa (भाग - २७
;;; Part – 27)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
90 |
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ | ततो
विस्फारयामास महद्धनुरवस्थितः | ते
शराः शिखिसङ्काशा निपतन्तः समाहिताः | विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः | राक्षसैस्तैः परिवृतः स तदा तु विभीषणः | ततः
सञ्चोदयानो वै हरीन्रक्षोरणप्रियान् | एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः | अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि | प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः | अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः | एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् | एतावदिह शेषं वो जेतव्यमिह वानराः | अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम | हन्तुकामस्य मे बाष्पं चक्षुश् चैव निरुध्यते | इति
तेनातियशसा राक्षसेनाभिचोदिताः | ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः | जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः | निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः | शरैः
परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः | स
सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम् | हनूमानपि सङ्क्रुद्धः सालमुत्पाट्य पर्वतात् | स
दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि | तौ
प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ | अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ | न
ह्यादानं न सन्धानं धनुषो वा परिग्रहः | न
मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् | चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः | न
तदानीइ.म् ववौ वायुर्न जज्वाल च पावक् | अथ
राक्षससिंहस्य कृष्णान्कनकभूषणान् | ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः | निहतं
सारथिं दृष्ट्वा समरे रावणात्मजः | विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः | ततः
प्रमाथी शरभो रभसो गन्धमादनः | ते
चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः | तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः | ते
निहत्य हयांस्तस्य प्रमथ्य च महारथम् | स
हताश्वादवप्लुत्य रथान्मथितसारथेः | ततो
महेन्द्रप्रतिमंह्स लक्ष्मणः |
38 |
2769 |
|
Vibhishana gives motivating lecture to the chiefs of vanaras stating that · Indrajit was the only one warrior left
out in Ravana’s army · Indrajit is equal to his son and he
should not kill him, but he is assisting in eliminating him · He is in tears in killing Indrajit and
thus he entrusted that work to Lakshmana · Carry on the combat and kill all
demons fighting in support of Indrajit Then, the motivated vanaras furiously attacked the demons. Even Shri Hanuman begins to eliminate thousands of demons. Indrajit rushes towards Lakshmana and starts fighting with him. Lakshmana kills Indrajit's charioteer. Four excellent vanara-chiefs kill Indrajit's horses and destroys his chariot. |
|||
|
91 |
स
हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः | तौ
धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् | निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः | स
लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः | मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः | अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः | तैः
पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः | स
तथाप्यर्दितो बाणै राक्षसेन महामृधे | लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ | तौ
परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ | तस्मै
दृढतरं क्रुद्धो हताश्वाय विभीषणः | ते
तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः | स
पितृव्यस्य सङ्क्रुद्ध इन्द्रजिच्छरमाददे | तं
समीक्ष्य महातेजा महेषुं तेन संहितम् | कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना | ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ | तौ
भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ | तौ
महाग्रहसङ्काशावन्योन्यं संनिपत्य च | शरौ
प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि | सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे | तयोः
सुतुमुलं युद्धं सम्बभूवाद्भुतोपमम् | भैरवाभिरुते भीमे युद्धे वानरराक्षसाम् | ऋषयः
पितरो देवा गन्धर्वा गरुणोरगाः | अथान्यं मार्गणश्रेष्ठं सन्दधे रावणानुजः | सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् | दुरावारं दुर्विषहं राक्षसानां भयावहम् | येन
शक्रो महातेजा दानवानजयत्प्रभुः | तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् | सन्धायामित्रदलनं विचकर्ष शरासनम् | सन्धाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् | धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि | इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् | तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् | तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् | हतस्तु निपपाताशु धरण्यां रावणात्मजः | चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः | अथान्तरिक्षे भूतानामृषीणां च महात्मनाम् | पतितं
समभिज्ञाय राक्षसी सा महाचमूः | वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः | दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः | के
चिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः | हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ | यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः | शान्तरक्ष्मिरिवादित्यो निर्वाण इव पावकः | प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान् | हर्षं
च शक्रो भगवान्सह सर्वैः सुरर्षभैः | शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः | ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः | ततोऽभ्यनन्दन्संहृष्टाः समरे हरियूथपाः | विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः | क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः | लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः | अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः | तदसुकरमथाभिवीक्ष्य हृष्टाः |
54 |
2823 |
|
When his chariot was
destroyed and his horses were killed, Indrajit started fighting with
Lakshmana by standing on the ground. With the darkness engulfing in that
area, Indrajit told the demons to continue their fight, and he would go back
and come with another chariot. Indrajit goes back to
Lanka and comes back to the battlefield quickly in another chariot. Everyone
is surprised with his swift move. He resumed his attacks on the vanaras. Then, Indrajit and
Lakshmana continue a fierce battle. Lakshmana destroys Indrajit's armour,
killed his charioteer. Then, Indrajit attacked Vibhishana, who got furious
and killed the horses of Indrajit’s chariot. Indrajit and Lakshman
attacked each other with many DIVINE weapons, and the war remained a check-mate
with both continuing the war. Finally, employing Aindrastra,
a missile presided over by Indra, Lakshmana supplemented it with the ascetic power of
Shri Rama and discharged it towards Indrajit. धर्मात्मा सत्यसन्धश्च
रामो दाशरथिर्यदि
| पौरुषे चाप्रतिद्वन्द्वस्तदेनं
जहि रावणिम्
|| "O my dear arrow! If Rama the son of Dasaratha has set his mind on virtue, keeps up his promise and is second to none in his prowess, destroy this Indrajit." That DIVINE missile
chopped off Indrajit's head, which falls to the ground. Witnessing Indrajit's
death, all the vanara generals, Vibhishana, Shri Hanuman and Jambavan applauded
Lakshmana. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे सप्तविंशतिः भाग:
No comments:
Post a Comment