युद्धकाण्ड - Yuddhakāṇḍa (भाग - २९
;;; Part – 29)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
98 |
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे | स्वबलस्य विघातेन विरूपाक्षवधेन च | प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः | उवाच
च समीपस्थं महोदरमरिन्दमम् | जहि
शत्रुचमूं वीर दर्शयाद्य पराक्रमम् | एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः | ततः
स कदनं चक्रे वानराणां महाबलः | प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् | प्रगृह्य विपुलां घोरां महीधर समां शिलाम् | तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः | रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा | तां
तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः | स
ददर्श ततः क्रुद्धः परिघं पतितं भुवि | तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात् | गदापरिघहस्तौ तौ युधि वीरौ समीयतुः | आजघान
गदां तस्य परिघेण हरीश्वरः | ततो
जग्राह तेजस्वी सुग्रीवो वसुधातलात् | तं
समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् | ततो
भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः | जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः | उत्पेततुस्ततस्तूर्णं जघ्नतुश् च परस्परम् | आजहार
तदा खग्डमदूरपरिवर्तिनम् | तथैव
च महाखड्गं चर्मणा पतितं सह | तौ
तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् | दक्षिणं मण्डलं चोभौ तौ तूर्णं सम्परीयतुः | स
तु शूरो महावेगो वीर्यश्लाघी महोदरः | लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः | निकृत्तशिरसस्तस्य पतितस्य महीतले | हत्वा
तं वानरैः सार्धं ननाद मुदितो हरिः | |
29 |
2958 |
|
Beholding the death
of Virupaksha, Ravana directs Mahodara to lead the attack in the
battle-field. Mahodara discharges arrows swiftly chops off the hands, feet
and thighs of multiple vanaras. Terrified by that attack, vanaras sought
refuge with Sugreeva and some ran away for life. A terrific fight ensues
between them. Finally, Sugreeva takes
a sword lying there, and chops off Mahodara's head with the sword. |
|||
|
99 |
महोदरे तु निहते महापार्श्वो महाबलः | स
वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः | केषां
चिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः | तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः | निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् | आयसं
परिघं गृह्य सूर्यरश्मिसमप्रभम् | स
तु तेन प्रहारेण महापार्श्वो विचेतनः | सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः | प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् | मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः | जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे | गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ | तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं | द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान् | स
तु क्षिप्तो बलवता परिघस्तस्य रक्षसः | तं
समासाद्य वेगेन वालिपुत्रः प्रतापवान् | स
तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः | तं
तैलधौतं विमलं शैलसारमयं दृढम् | तेन
वामांसफलके भृशं प्रत्यवपातितम् | स
वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः | राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति | तेन
तस्य निपातेन राक्षसस्य महामृधे | तस्मिन्निपतिते भूमौ तत्सैन्यं सम्प्रचुक्षुभे | |
23 |
2981 |
|
Then, Mahaparshva charges
in the battle-field and creates havoc among vanaras. Angada and Jambavan
attack him. After a fierce battle, Angada hits on Mahaparshva’s chest, which
kills him. |
|||
|
100 |
महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ | आविवेश महान्क्रोधो रावणं तु महामृधे | निहतानाममात्यानां रुद्धस्य नगरस्य च | रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् | स
दिशो दश घोषेण रथस्यातिरथो महान् | पूरिता तेन शब्देन सनदीगिरिकानना | तामसं
सुमहाघोरं चकारास्त्रं सुदारुणम् | तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः | स
ददर्श ततो रामं तिष्ठन्तमपराजितम् | आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः | वानरांश्च रणे भग्नानापतन्तं च रावणम् | विस्फारयितुमारेभे ततः स धनुरुत्तमम् | तयोः
शरपथं प्राप्य रावणो राजपुत्रयोः | रावणस्य च बाणौघै रामविस्फरितेन च | तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः | तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता | एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश | अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः | स
सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः | शरधारास्ततो रामो रावणस्य धनुश्च्युताः | ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः | राघवो
रावणं तूर्णं रावणो राघवं तथा | चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् | निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः | आसुरं
सुमहाघोरमन्यदस्त्रं समाददे || २४|| सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाक मुखानपि | गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा || २५|| ईहामृगमुहांश्चान्यान्व्यादितास्यान्भयावहान् | पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान् || २६|| शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् | श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् || २७|| एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् | रामं
प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् || २८|| आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः | ससर्जास्त्रं महोत्साहः पावकं पावकोपमः || २९|| अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि | चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि || ३०|| ग्रहनक्षत्रवर्णांश्च महोल्का मुखसंस्थितान् | विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान् || ३१|| ते
रावणशरा घोरा राघवास्त्रसमाहताः | विलयं
जग्मुराकाशे जग्मुश्चैव सहस्रशः || ३२|| तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा | हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः || ३३|| |
33 |
3014 |
|
Beholding the death
of all of his ministers, Ravana enters the battle-field and with his mystic
missile given by Brahma, frightens several vanaras and destroys them. Lakshmana
comes forward and attack Ravana. Ignoring Lakshmana, Ravana surges ahead and
enters into a battle with Shri Rama. Then, Shri Rama and Ravana fight each
other with various kinds of DIVINE astras. |
|||
|
101 |
तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः | मयेन
विहितं रौद्रमन्यदस्त्रं महाद्युतिः | ततः
शूलानि निश्चेरुर्गदाश्च मुसलानि च | कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा | तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः | तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना | ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च | तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः | तानि
चिच्छेद बाणौघैश्चक्राणि तु स राघवः | तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः | स
विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः | ततो
विव्याध गात्रेषु सर्वेषु समितिञ्जयः | एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली | तैः
सायकैर्महावेगै रावणस्य महाद्युतिः | सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् | तस्य
बाणैश् च चिच्छेद धनुर्गजकरोपमम् | नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् | हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् | ततः
शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीम् इव | अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः | स
पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी | ततः
सम्भाविततरां कालेनापि दुरासदाम् | सा
वेगिना बलवता रावणेन दुरात्मना | एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् | तं
विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः | कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना | मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः | मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः | एषा
ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा | इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् | लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा | सा
क्षिप्ता भीमवेगेन शक्राशनिसमस्वना | तामनुव्याहरच्छक्तिमापतन्तीं स राघवः | न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि | ततो
रावणवेगेन सुदूरमवगाढया | तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः | तामपि
प्रहितां शक्तिं रावणेन बलीयसा | सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् | तस्य
निष्कर्षतः शक्तिं रावणेन बलीयसा | अचिन्तयित्वा तान्बाणान्समाश्लिष्या च लक्ष्मणम् | पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः | एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः | अथ
प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः | रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् | ते
भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः | तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् | स
कीर्यमाणः शरजालवृष्टिभिर् |
47 |
3061 |
|
In a one-to-one battle that ensued, Shri Rama and Ravana employed various astras. Lakshmana joins the fight and shatters Ravana's bow with his arrows. Vibhishana also fights and kills Ravana's horses. Infuriated, Ravana
aims a powerful Shakti spear at Vibhishana and before he can throw, Lakshmana
intervenes and thwarts his attempt by discharging continuous flow of arrows. Frustrated by Lakshamana,
Ravana directs his ire on him and throws that spear on Lakshmana, which penetrates
Lakshmana's chest and Lakshmana falls down unconscious. Shri Rama discharges
arrows on Ravana and Ravana runs away from the battlefield, out of fear. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे एकोनत्रिंशतिः भाग:
No comments:
Post a Comment