युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३१ ;;; Part – 31)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
113 |
रावणं
निहतं श्रुत्वा राघवेण महात्मना | वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु | उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः | आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः | ता
बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः | ददृशुस्ता महाकायं महावीर्यं महाद्युतिम् | ताः
पतिं सहसा दृष्ट्वा शयानं रणपांसुषु | बहुमानात्परिष्वज्य का चिदेनं रुरोद ह | उद्धृत्य च भुजौ का चिद्भूमौ स्म परिवर्तते | का
चिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती | एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि | येन
वित्रासितः शक्रो येन वित्रासितो यमः | गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् | असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा | अवध्यो देवतानां यस्तथा दानवरक्षसाम् | यो
न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा | एवं
वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः | अशृण्वता तु सुहृदां सततं हितवादिनाम् | ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः | यदि
निर्यातिता ते स्यात्सीता रामाय मैथिली | वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् | त्वया
पुनर्नृशंसेन सीतां संरुन्धता बलात् | न
कामकारः कामं वा तव राक्षसपुङ्गव | वानराणां विनाशोऽयं राक्षसानां च ते रणे | नैवार्थेन न कामेन विक्रमेण न चाज्ञया | विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः | |
26 |
3191 |
|
All the wives of
Ravana arrive to the battlefield and lament, recollecting the valour of
Ravana. They were surprised as to how
he, being the defeater of Indra, Yakshas, Gandharvas, etc, was killed by an
ordinary mortal. They felt that, had Seetha been restored to Shri Rama, Ravana
could have averted this type of disastrous death. |
|||
|
114 |
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह | तं
प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः | त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा | भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः | नृशंस
इति मां राम वक्ष्यन्ति मनुजा भुवि | तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः | तवापि
मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् | अधर्मानृतसंयुक्तः काममेष निशाचरः | शतक्रतुमुखैर्देवैः श्रूयते न पराजितः | मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् | त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् | राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः | स
ददौ पावकं तस्य विधियुक्तं विभीषणः | प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः | रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः | |
15 |
3206 |
|
Shri Rama asks
Vibhishana to perform final rites to Ravana. Initially, Vibhishana was not
willing to perform the last rites, as Ravana was an unrighteous person.
However, Shri Rama states that with the honourable death of Ravana in the
battlefield, enmity should end and convinces him to perform the final rites
to Ravana. Then, Vibhishana performs the funeral rites of Ravana. |
|||
|
115 117 |
ते
रावणवधं दृष्ट्वा देवगन्धर्वदानवाः | रावणस्य वधं घोरं राघवस्य पराक्रमम् | अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च | राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् | राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः | तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे | परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः | अब्रवीच्च तदा रामः समीपपरिवर्तिनम् | विभीषणमिमं सौम्य लङ्कायामभिषेचय | एष
मे परमः कामो यदिमं रावणानुजम् | एवमुक्तस्तु सौमित्री राघवेण महात्मना | घटेन
तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् | अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् | दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् | स
तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः | अक्षतान्मोदकाँल्लाजान्दिव्याः सुमनसस्तथा | स
तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् | कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् | उवाच
मेघसङ्काशं विभीषणमुपस्थितम् | दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् | इह
सीतां शिरःस्नातामुपस्थापय माचिरम् || १९|| एवमुक्तस्तु रामेण त्वरमाणो विभीषणः | प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् || २०|| दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता | यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति || २१|| एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् | अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप || २२|| तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः | यथाहं
रामो भर्ता ते तत्तथा कर्तुमर्हसि || २३|| तस्य
तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता | भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत || २४|| ततः
सीतां शिरःस्नातां युवतीभिरलङ्कृताम् | महार्हाभरणोपेतां महार्हाम्बरधारिणीम् || २५|| आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् | रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः || २६|| |
26 |
3232 |
|
Matali, Indra's
charioteer leaves the battle-field and returns to his heaven. Then, Shri Rama
instructs Lakshmana to arrange for the installation of Vibhishana as the king
of Lanka. Lakshmana gets the coronation ritual of Vibhishana completed, as
the King of Lanka, in the presence of the demons there. After, Vibhishana’s
coronation, Shri Rama directs Vibhishana to bring Seeta after her getting
bathed, anointed with charming cosmetics and adorned with beautiful jewels. Then,
Vibhishana, as directed by Shri Rama, brings Seetha to Shri Rama's presence. |
|||
|
123 |
रावणम् निहतं पश्चात् शक्रः तत्र समुपागत्। अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम्
|| १|| अमोघं
दर्शनं राम तवास्माकं परन्तप | एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः | यदि
प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर | मम
हेतोः पराक्रान्ता ये गता यमसादनम् | मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च | नीरुजान्निर्व्रणांश्चैव सम्पन्नबलपौरुषान् | अकाले
चापि मुख्यानि मूलानि च फलानि च | श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः | महानयं वरस्तात त्वयोक्तो रघुनन्दन | सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च | अकाले
पुष्पशबलाः फलवन्तश्च पादपाः | सव्रणैः प्रथमं गात्रैः संवृतैर्निव्रणैः पुनः | |
13 |
3245 |
|
After the death of
Ravana, Indra, the king of celestials appeared there. Shri Rama stands before him with folded
hands. When Indra asks Shri Rama for a boon, Shri Rama requested Indra to bring
back to life, all the vanaras who had lost their life in the battle. Indra
grants the boon and all the dead vanaras were restored to life. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे एकत्रिंशतिः भाग:
No comments:
Post a Comment