युद्धकाण्ड - Yuddhakāṇḍa (भाग - ५ ;;; Part – 5)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
19 |
राघवेणाभये दत्ते संनतो रावणानुजः | स
तु रामस्य धर्मात्मा निपपात विभीषणः | अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः | अनुजो
रावणस्याहं तेन चास्म्यवमानितः | परित्यक्ता मया लङ्का मित्राणि च धनानि च | राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे | इति
ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् | तेन
चेमं महाप्राज्ञमभिषिञ्च विभीषणम् | एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् | तं
प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः | अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् | उपायैरभिगच्छामो यथा नदनदीपतिम् | एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः | खानितः सगरेणायमप्रमेयो महोदधिः | एवं
विभीषणेनोक्ते राक्षसेन विपश्चिता | स
लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् | विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते | सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः | एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ | किमर्थं नो नरव्याघ्र न रोचिष्यति राघव | अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये | विभीषणस्य शूरस्य यथार्थं क्रियतां वचः | एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः | |
23 |
368 |
|
Alighting from the
sky, Vibhishana seeks refuge in Shri Rama’s camp. On Shri Rama's enquiry, he
explained about the boons Ravana got from Brahma and the strengths of
important warriors on the side of Ravana. Shri Rama promises to kill Ravana
and Lakshmana, upon the direction of Shri Rama, anoints Vibhishana as the
King of Lanka with the ocean waters. Vibhishana advices
Shri Rama pray to the ocean god for giving way to his army to reach the city
of Lanka. Agreeing to that proposal
Shri Rama sits on the sea -shore, seeking the help of the ocean god. |
|||
|
21 |
तस्य
रामस्य सुप्तस्य कुशास्तीर्णे महीतले | न
च दर्शयते मन्दस्तदा रामस्य सागरः | समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः | पश्य
तावदनार्यस्य पूज्यमानस्य लक्ष्मण | प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता | आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् | न
साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः | अद्य
मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् | महाभोगानि मत्स्यानां करिणां च करानिह | सशङ्खशुक्तिका जालं समीनमकरं शरैः | क्षमया हि समायुक्तं मामयं मकरालयः | चापमानय सौमित्रे शरांश्चाशीविषोपमान् | वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् | एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः | सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् | ते
ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः | ततो
वेगः समुद्रस्य सनक्रमकरो महान् | महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः | व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः | ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा | आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः | |
21 |
389 |
|
When the ocean god
did not appear even after Shri Rama’s fast unto death resolve for 3 days,
Shri Rama shots arrows on the ocean, which creates havoc in the ocean. |
|||
|
22 |
ततो
मध्यात्समुद्रस्य सागरः स्वयमुत्थितः | स्निग्धवैदूर्यसङ्काशो जाम्बूनदविभूषितः | सागरः
समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् | पृथिवी वायुराकाशमापो ज्योतिश्च राघवः | तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः | न
कामान्न च लोभाद्वा न भयात्पार्थिवात्मज | विधास्ये राम येनापि विषहिष्ये ह्यहं तथा | अयं
सौम्य नलो नाम तनुजो विश्वकर्मणः | एष
सेतुं महोत्साहः करोतु मयि वानरः | एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः | अहं
सेतुं करिष्यामि विस्तीर्णे वरुणालये | मम
मातुर्वरो दत्तो मन्दरे विश्वकर्मणा | न
चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् | ततो
निसृष्टरामेण सर्वतो हरियूथपाः | ते
नगान्नगसङ्काशाः शाखामृगगणर्षभाः | ते
सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः | बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः | समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः | प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् | दशयोजनविस्तीर्णं शतयोजनमायतम् | शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् | स
नलेन कृतः सेतुः सागरे मकरालये | ततो
देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः || २३|| आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः | तानि
कोटिसहस्राणि वानराणां महौजसाम् | विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः | ततः
परे समुद्रस्य गदापाणिर्विभीषणः | अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः | अन्ये
मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः | घोषेण
महता घोषं सागरस्य समुच्छ्रितम् | वानराणां हि सा तीर्णा वाहिनी नल सेतुना | तदद्भुतं राघव कर्म दुष्करं जयस्व
शत्रून्नरदेव मेदिनीं |
33 |
422 |
|
When Shri Rama finally
aims Brahmastra on ocean, to dry up the entire ocean, Ocean god appears and
says that he cannot control the movement of the waters, as are other Natural
forces like FIRE, WIND, etc, as it was decided by the BRAHMA. He then suggests to
Shri Rama to use the services of Nala, the son of Vishwakarma and a Vanara in
the Sugreeva’s army, who has the capacity to build a bridge on ocean and that
he would see that that bridge does not collapse till the to and fro journeys
of Vanara army is not completed. The bridge was constructed and Shri Rama and
the vanaras army reach the Lanka |
|||
|
25 |
सबले
सागरं तीर्णे रामे दशरथात्मजे | समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् | सागरे
सेतुबन्धं तु न श्रद्दध्यां कथं चन | भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ | मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः | स
च सेतुर्यथा बद्धः सागरे सलिलार्णवे | रामस्य व्यवसायं च वीर्यं प्रहरणानि च | कश्च
सेनापतिस्तेषां वानराणां महौजसाम् | इति
प्रतिसमादिष्टौ राक्षसौ शुकसारणौ | ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् | तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च | तरमाणं च तीर्णं च तर्तुकामं च सर्वशः | तौ
ददर्श महातेजाः प्रच्छन्नौ च विभीषणः | तौ
दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा | आवामिहागतौ सौम्य रावणप्रहितावुभौ | तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः | यदि
दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः | प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः | यद्बलं च समाश्रित्य सीतां मे हृतवानसि | श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् | घोरं
रोषमहं मोक्ष्ये बलं धारय रावण | इति
प्रतिसमादिष्टौ राक्षसौ शुकसारणौ | विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर | एकस्थानगता यत्र चत्वारः पुरुषर्षभाः | रामो
दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः | एते
शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् | यादृशं तस्य रामस्य रूपं प्रहरणानि च | रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी | प्रहृष्टरूपा ध्वजिनी वनौकसां |
29 |
451 |
|
Ravana instructs his
ministers, Shuka and Saarana to enter the enemy's army and to inform him the strength
of the Shri Rama’s army. Shuka and Saarana enter the enemy's army in the form
of Vanaras, and get astonished with the vast powerful army of Vanaras. Vibhishana recognises
and present them before Shri Rama. However, Shri Rama allow them to go free
and convey his final message to Ravana. They both go back to Ravana, and
explained the strength of the enemy's army and recommend to him to restore
Seetha to Shri Rama. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे पञ्चम: भाग:
No comments:
Post a Comment