युद्धकाण्ड - Yuddhakāṇḍa (भाग - ९ ;;; Part – 9)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
35 |
तेन
शङ्खविमिश्रेण भेरीशब्देन राघवः | तं
निनादं निशम्याथ रावणो राक्षसेश्वरः | अथ
तान्सचिवांस्तत्र सर्वानाभाष्य रावणः | तरणं
सागरस्यापि विक्रमं बलसञ्चयम् | ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः | विद्यास्वभिविनीतो यो राजा राजन्नयानुगः | सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह | हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च | तन्मह्यं रोचते सन्धिः सह रामेण रावण | तस्य
देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः | इदं
वचस्तत्र निगद्य माल्यवन् |
11 |
760 |
|
Ravana
hears the sound of kettle drums and couches beaten by Shri Rama’s army, indicating
their arrival for war. Ravana calls his ministers to decide his further
course of action. Malyavan, Ravana's maternal grandfather advises Ravana to make
peace with Shri Rama and restore Seetha to him as he perceived Shri Rama’s
army is more powerful than that of Ravana. |
|||
|
36 |
तत्तु
माल्यवतो वाक्यं हितमुक्तं दशाननः | स
बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः | हितबुद्ध्या यदहितं वचः परुषमुच्यते | मानुषं कृपणं राममेकं शाखामृगाश्रयम् | रक्षसामीश्वरं मां च देवतानां भयङ्करम् | वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः | प्रभवन्तं पदस्थं हि परुषं कोऽह्बिधास्यति | आनीय
च वनात्सीतां पद्महीनामिव श्रियम् | वृतं
वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् | द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे | द्विधा भज्येयमप्येवं न नमेयं तु कस्य चित् | यदि
तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया | स
तु तीर्त्वार्णवं रामः सह वानरसेनया | एवं
ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् | जयाशिषा च राजानं वर्धयित्वा यथोचितम् | रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च | व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं | पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा | उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ | राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् | एवंविधानं लङ्कायां कृत्वा राक्षसपुङ्गवः | विसर्जयामास ततः स मन्त्रिणो |
22 |
782 |
|
Ravana gets angry
with the wise counsel of Malyavan and even abuses him that the latter was exaggerating
the strength of Shri Rama and that he would not restore Seetha to Shri Rama
even if he was cut to 2 parts. Ravana further said that
he would not consider Shri Rama’s building a bridge over ocean as a great
achievement. He added that having crossed the ocean and reached Lanka, Shri Rama
and his army would not go back alive. Then, Ravana assigns East
gate to Prahasta, Southern gate to Mahaparshva and Mahodara, Western gate to
Indrajit and Northern gate to himself and his ministers Shuka and Saarana to
guard against the onslaught of the enemy. |
|||
|
37 |
नरवानरराजौ तौ स च वायुसुतः कपिः | अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः | गजो
गवाक्षो कुमुदो नलोऽथ पनसस्तथा | इयं
सा लक्ष्यते लङ्का पुरी रावणपालिता | कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये | तथा
तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् | अनलः
शरभश्चैव सम्पातिः प्रघसस्तथा | भूत्वा शकुनयः सर्वे प्रविष्टाश् च रिपोर्बलम् | संविधानं यथाहुस्ते रावणस्य दुरात्मनः | पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति | इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः | नानाप्रहरणैः शूरैरावृतो रावणात्मजः | युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः | विरूपाक्षस्तु महता शूलखड्गधनुष्मता | एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते | गजानां च सहस्रं च रथानामयुतं पुरे | विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः | एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते | एतां
प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः | कुबेरं तु यदा राम रावणः प्रत्ययुध्यत | पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् | अत्र
मन्युर्न कर्तव्यो रोषये त्वां न भीषये | तद्भवांश्चतुरङ्गेण बलेन महता वृतः | रावणावरजे वाक्यमेवं ब्रुवति राघवः | पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः | अङ्गदो वालिपुत्रस्तु बलेन महता वृतः | हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः | दैत्यदानवसङ्घानामृषीणां च महात्मनाम् | परिक्रामति यः सर्वाँल्लोकान्सन्तापयन्प्रजाः | उत्तरं नगरद्वारमहं सौमित्रिणा सह | वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् | न
चैव मानुषं रूपं कार्यं हरिभिराहवे | वानरा
एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति | अहमेव
सह भ्रात्रा लक्ष्मणेन महौजसा | स
रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् | ततस्तु रामो महता बलेन |
36 |
818 |
|
Vibhishana informs
Shri Rama the arrangements made, information obtained through his ministers,
at the 4 gates of Lanka. Shri Rama assigns East
gate to Nila and his troop of vanaras, Southern gate to Angada and his troop,
Western gate to Shri Hanuman and his troop and Northern gate to himself and
his brother Lakshmana, for attacking the enemy troops. Vibhishana, Sugreeva,
Jambavan will concentrate to penetrate the Ravana’s army stationed in Lanka
to safeguard the central area of Lanka. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे नवम: भाग:
No comments:
Post a Comment